This page has been fully proofread once and needs a second look.

२६
 
काव्यमाला ।
 
रथस्य स्यदेन वेगेन । कथम् । सुदूरमतीव । निजस्फीतफेनाहितश्रीः स्वकीयोपचितडिण्डी-

रकृतशोभा । कस्मिन्सति । तायमाने विस्तारं याति सति । हरितिमनि हरितगुणे । क
-
थम् । निर्व्याजं निरुपधि । यमुनाप्युच्छाचल (?) चञ्चलं वहन्ती विषधरदमनस्य श्रीकृ
-
ष्णस्याग्रजेन पूर्वजेन बलेनावकृष्टा वृन्दावनं प्रति नीता । पार्श्ववाहिन्या गङ्गाया जवं

जयति । स्यन्दनस्य पर्वतादेः क्षरणस्य प्रस्रवणस्य स्यदेन रयेण हरितत्वेन (?) प्रसृतनि-

जफेनेनाहितशोभा भवति । तापनी तपनस्येयं तापनीति कृत्वा अपरा द्वितीयेति

योज्यम् ॥
 

 
मार्गोपान्ते सुमेरोर्नुवति कृतनतौ नाकधाम्नां निकाये
 

वीक्ष्य त्रीडानतानां प्रतिकुहरमुखं किंनरीणां मुखानि ।

सूतेऽसूयत्यपीषज्जडगति वहतां कं[^१]धराधैर्वलद्धि-

र्वाहानां व्यस्यताद्वः सममसमहरेर्हेषितं कल्मषाणि ॥ ४८ ॥

 
असमहरेविषमाश्वस्य रखेर्वाहानां वाजिनों द्वेषितं शब्दायितं सममेककालं युष्माकं

कल्मषाणि पापानि व्यस्यताव्यपनयतु । किं कुर्वताम् । वहतां गच्छताम् । कथम् । ईष-

जडगति किंचिन्मन्दगति । प्रायेण सूतो नोत्तेजयति तन्न । सूतेऽरुणेऽसूयत्यपि सारथौ

कुप्यत्यपि । कैरुपलक्षितानाम् । कंधराः । किं कुर्वद्भिः । वलद्भिः परिवर्तमानैः । किं

कृत्वा । वीक्ष्य दृष्ट्वा । कानि । मुखानि । कासाम् । किंनरीणामश्वमुखीनाम् । कीदृशीनाम् ।

व्रीडानतानां व्रीडावतीनाम् । भानुदर्शनोत्सुकाः किंनर्यः प्रतिकुहरमुखेषु तिष्ठन्ति ।

कस्मिन्नवसरे। नाकधाम्नां देवानां निकाये व्राते नुवति स्तुवाने सति । किंभूते । कृतनुतौ

विहितप्रणामे । क्व। मार्गोपान्तेऽध्वसमीपे । कस्य । सुमेरोर्देवाचलस्य ॥
 

 
धुन्वन्तो नीरदालीर्निजरुचिहरिताः पार्श्वयोः पक्षतुल्या-

स्तालूत्तानैः खलीनैः खचित मुखरुचथ्र्योतता लोहितेन ।

उड्डीयेव व्रजन्तो वियति गतिवशादर्कवाहाः क्रियासुः
 

क्षेमं हेमाद्रिहृद्यद्रुमशिखरशिरः श्रेणिशाखाशुका वः ॥ ४९ ॥

 
इत्यंश्ववर्णनम् ।
 

 
अर्कैवाहा रवितुरगाः क्षेमं कल्याणं वो युष्माकं क्रियासुः कुर्वन्तु । किंभूताः । हृद्यो

हृदयप्रियः स चासौ द्रुमश्च हृद्यद्रुमः स एव हेमाद्रिस्तस्य शिखराणि तेषां शिरांसि तेषां

श्रेणिः सैव शाखा तस्याः शुका इव शुकाः । किं कुर्वन्तः । व्रजन्तो गच्छन्तः । क्व । वियति

खे । किं कृत्वेव । उड्डोयेव । कुतः । गतिवशागत्यनुरोधात् । पुनरपि कि कुर्वन्तः । धुन्वन्तः

कम्पयन्तः । काः । नीरदालीघः । कपङ्क्तीः । क्व । पार्श्वयोः । कीदृशीः । निजरुचिहरिताः

स्वकीय द्युतिहरितगुणयुक्ताः । पक्षतुल्याः । शुका अपि सहजहरितवपुषः पक्षान्धूनयन्ति

 
[^
.] 'कंधरायैः' इति पाठः.