This page has been fully proofread once and needs a second look.

प्रधानं कारणम् । किंभूतानां प्रजानाम् । शिरसि मस्तके नतिर्नमस्कारस्तत्र रसस्तेनाब-
द्धो विरचितः संध्याञ्जलिर्यैस्ते तथोक्तास्तेषाम् । कयेव । विपुलाम्भोजखण्डाशयेव ।
विपुलो विस्तीर्णोऽम्भोजखण्ड: कमलाकरः । विपुलश्वासावम्भोजखण्डञ्च तस्याशा तये-
व । बन्धध्वंसैकहेतुतापि मुकुलावस्थाविघातैककारणता । प्रबोधो ज्ञानं विकासश्च ॥
 
धारा रायो घनायापदि सपदि करालम्बभूताः प्रपाते
तत्त्वालोकैकदीपास्त्रिदशपतिपुरप्रस्थितौ वीथ्य एव ।
निर्वाणोद्योगियोगिप्रगमनिजतनुद्वारि वेत्रायमाणा-
स्त्रायन्तां तीव्र[^१]भानोर्दिवसमुखसुखा रश्मयः [^२]कल्मषाद्वः ॥ ११ ॥
 
तीव्रभानोरादित्यस्य मयूखाः कल्मषात्पापाद्वो युष्मांस्त्रायन्तां रक्षन्तु । दिवसमुख-
सुखाः दिवसारम्भे सुखकारिणः । स्वरूपकथनमेतत् । पुनरपि च निरूप्यन्ते --
रायो द्रव्यस्य धाराः प्रपाताः । क्व । धनायापदि द्रव्यार्थकायपीडायाम् । धनाया ध-
नेच्छा तस्या आपत्प्रार्थना धनस्य प्राप्तिस्तत्रापि । सपदि तत्क्षणम् । करालम्बभूता
इति हस्तेष्वादायोत्तारयन्तीत्यर्थः । क्व । प्रपाते नरके दुर्गतौ । तत्त्वालोकैकदीपाः त-
त्त्वस्य परमार्थस्यालोके दर्शने एकदीपाः प्रकाशकत्वात् । त्रिदशपतिरिन्द्रस्तस्य पुरं न-
गरममरावती तत्र प्रस्थितिः प्रस्थानं तत्र वीथ्य एव पन्थान एव । पुनरपि कीदृशाः ।
निर्वाणोद्योगिनो मोक्षोत्सुकास्ते च ते योगिनश्च तेषां प्रगमोऽपुनरावृत्तिस्तस्य निजा
आत्मीया सा चासौ तनुश्च तस्या द्वारं तस्यां वेत्रायमाणाः प्रतीहारा इवाचरन्तः । ये
हि सिद्धा योगिनो भवन्ति ते हि सूर्यतनुद्वारेण न स्खलनमासादयन्ति । उद्युक्तानां
योगिनां तु सूर्यतनुर्द्वाः तत्र द्वाःस्थाः प्रयातुं न ददति । अथवा प्रगच्छन्त्यनेनेति प्रगमः
पन्थाः । निर्वाणोद्योगियोगिनां प्रगमश्चासौ निजतनुद्वाश्चेति तत्समासः ॥
 
प्राचि प्रागाचरन्त्योऽनतिचिरमचले चारुचूडामणित्वं
मुञ्चन्त्यो रोचनाम्भः प्रचरमिव दिशामुच्चकै श्चर्चनाय ।
चाटूत्कैश्चक्रनाम्नां [^३]चतुरमविचलैर्लोचनैरर्च्यमाना-
श्र्वेचेष्टन्तां चिन्तितानामुचितमचरमाश्चण्डरोचीरुचो वः ॥ १२ ॥
 
चण्डरोचीरुचो घर्मंघृणिपादाश्चिन्तितानां मनोरथानामुचितं योग्यं वो युष्माकं चे-
ष्टन्तां व्याप्रियन्तां संपादयन्तु वा । किं कुर्वत्यः । आचरन्त्यो विदधत्यः । किं तत् । चा-
रुचूडामणित्वं मनोहरशिखारत्नत्वम् । क्व । अचले पर्वते । किंभूते । प्राचि पूर्वदिक्संब-
न्धिनि । प्राक्प्रथमम् । अनतिचिरं स्वल्पकालम् । किंभूताः । रोचनाम्भो रोचनाजलं
मुञ्चन्त्य इव । प्रचुरं प्रभूतम् । दिशामाशानां चर्चनाय भूषणाय । तादर्थ्ये चतुर्थी । उच्च-
कैरत्यर्थम् । प्रथममतिलोहितत्वाच्चण्डांशुरोचिषः शिरोरत्नत्वेनोत्प्रेक्षिताः । तदनु पिशङ्ग्यः
 
[^१] 'तीव्रभासः' इति पाठ:.

[^२] 'कश्मलाद्वः' इति पाठ:.

[^३] 'सुचिरं' इति पाठः.