This page has not been fully proofread.

प्रस्तावना
 
निन्ये नाशं वैरिभूभृत्पतङ्गान् यस्यानेकद्वीपदीपः प्रतापः ॥
वंशे तस्मिन् कंसविध्वसनस्य क्षोणीपालो भिल्लम: प्रादुरासीत् ॥
नम्रीभवत्सकलराजसमाजमौलिमाणिक्यदीधितिविबोधितपादपद्मः ॥
उद्दामदर्परिपुसर्पविहङ्गराजः श्रीभिल्लमादवनिपोऽजनि जैत्रपालः ॥
तस्मादभूदभिनवस्मरचारुकीर्तिः कीर्तेः पदं जगति सिंधणदेवभूपः ॥
उद्दण्डदोर्युगलगर्वितवैरिवर्गसीमन्तिनीवदनकैरवचण्डभानुः ॥
अथ सकलकलानामालयः पालनाय क्षितितलमवतीर्णः पौर्णमासीशशीव ॥
अभवदवनिपालो जैतुगिनीम तस्मादसमसमरधीरो द्वेषिभूपालकालः ॥
स भूमिपालो जनयांवभूव कृष्णं मदादेवमहीपतिं च ॥
+ + + + + + + + धर्मार्थाविव तौ साक्षात्पालयन्तौ वसुन्धराम् ॥
विलोक्य लोकः सस्मार राजानौ रामलक्ष्मणौ ॥ ' इति ॥
 
भामतीव्याख्यां कल्पतरुमारभमाणः श्रीमानमलानन्दस्तावेनौ कृष्णमहादेवावुपवर्णयन्ति–
 
'कीर्त्या यादववंशमुन्नमयति श्रीजैत्रदेवात्मजे ।
कृष्णे क्ष्माभृति भूतलं सह महादेवेन संबिभ्रति ॥
भोगीन्द्रे परिमुञ्चति क्षितिभवप्रोद्भूतभूरिश्रमं ।
वेदान्तोपवनस्य मण्डनकरं प्रस्तौमि कल्पद्रुमम् ॥ ' इति
 
अन्ते चैवं वर्णयति-
 
शास्त्राम्बुधेः पारगता द्विजेन्द्रा यद्दत्तचामीकरवारिराशेः ।
ज्ञातुं न पारं प्रभवन्ति तस्मिन् कृष्णक्षितीशे भुवनैकवीरे ॥
भ्रात्रा महादेवनृपेण साकं पाति क्षितिं प्रागिव धर्मसूनौ ।
कृतो मयाऽयं प्रवरः प्रबन्धः प्रगल्भवाचस्पतिभावभेदी ॥ ' इति ।
 
अनेन श्रीमदमलानन्दवचनेन राज्यभारनिर्वहणे भ्रात्रोरनयोः साहित्यं गम्यते । 'धर्मार्था-
विव तौ साक्षात् पालयन्तौ वसुन्धराम् । विलोक्य लोक: सस्मार राजानौ रामलक्ष्मणौ' इत्यनेन हेमाद्रे-
वचनेन च साहित्यमिदमवगम्यते । एतेन वयमिदं भावयामः- अग्रजे भ्रातरि महाराजपदवीं सम-
लङ्कृत्य राज्यं प्रशासति अनुजो युवराजपदवीमलङ्कुर्वन् राज्यभारनिर्वहणे चाग्रजस्य सहायोऽभू-
दिति । अयमपि भानुकविः साहित्यमिदं द्योतयति- 'मत्पित्रा दत्तमस्मै ××× × × सार्धं यः स्वामि-
कार्यं हितमनयहृता भावुकेनानुजेन' इति । जल्हणस्यास्यान्वयं जिज्ञासमानान्, आलक्ष्य भिल्लमादीन-
विमर्शसरण्या यादवान्वयमिममनुप्रविष्टानस्मान्, महादेवेन लब्धप्रतिष्ठो हेमाद्रिः श्रावयति आभिल्लमादा-
महादेवं स्वभुजबलनिर्जितारातिमण्डलान् अनुदिनमभिवर्धमानराज्यलक्ष्मीसंपन्नान् । अयं भिषग्वरो
भानुकविः जल्हणेन लब्धप्रतिष्ठः तानेतान् यादवकुलालङ्कारभूतान् मौलुगिभिल्लमसिंहकृष्णान् महीधर-
जल्ह गङ्गाधर जनार्दनलक्ष्मदेवजल्हणानां अन्वयक्रमानुवृत्तानां करिवाहनीशानां प्रज्ञापराक्रमबलेनैव
क्रमशः समभिवृद्धराज्यलक्ष्मीकान् श्रावयति । वयं पुनर्जल्हणस्य कुलं विमृशन्तः कुलमस्य
यादवकुलभूपालानां वाहिनीनायकत्वेन परां प्रतिष्ठां प्रापेति मन्महे ।