This page has been fully proofread once and needs a second look.

रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो ।
यः सर्वैः सह संस्कृतो गुणगणैस्तस्मै नमः सर्वदा ॥
 
२५
 
श्लोकोयं स्वामिदत्तस्य तत्स्मृत्यै काव्यलक्षितः ।
योकरोत्कविनामाङ्कं चक्रपाणिजयाभिधम् ||
 
२६
 
भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य ।
ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥
 
हेमाचार्यस्थ.
 
२७
 
कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् |
सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं
बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥
 
अथाशीर्वचांसि
 
२८
 
अविरताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव वः ।
ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोवतात् ॥
 
आनन्दवर्धनस्य.
 
२९
 
लक्ष्मीकपोलसंक्रान्तकान्तपत्त्रलतोज्ज्वलाः ।
दोर्द्रुमाः पान्तु वः शौरेर्धनच्छाया महाफलाः ॥
 
हर्षदत्तस्य.
 
३०
 
पातु वो मेदिनीदोला बालेन्दुद्युतितस्करी ।
दंष्ट्रा महावराहस्य पातालगृहदीपिका ||
 
मातङ्गदिवाकरस्य.
 
३१
 
मदमयमदमयदुरगं यमुनानवतीर्य वीर्यशाली यः ।
मम रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः ॥
 
भागवतामृतदत्तस्य.