This page has not been fully proofread.

INTRODUCTION
 
(1) Adbhutaphulla. - ayate dayite manorathaśatair nite
kathamcid dine 2076. paśyantī nijam eva patyur
adhare dantakṣatam duyate 1588.
 
The verse āyāte dayite manorathaśatair is in the Śärnga-
dharapaddhati and Süktimuktāävali ascribed to a writer called
Adbhutapunya, who is doubtless to be identified with our
Adbhutaphulla. Compare Note on No. 2075. The form given
to the name in the later anthologies may have been due to the
desire to make a better Sanskrit word of it. The verse āyāte
dayite marusthalabhuvām, our No. 2075, which is in the
Sarngadharapaddhati ascribed to Adbhutapunya, is found in
the Sarasvatikanthabharana and in the Dasarūpāvaloka
(Aufrecht).
 
( 2 ) Aparājita ( Bhaṭṭāparājita ). - kṣutkṣāmeṇa katham
kathamcid anisam gātram kṛśam bibhrată 1024.
 
Author of a Mrgānkalekhakathā. A contemporary of
Rajasekhara's. See under that author.
 
(3) Amaruka.
 
acchinuaṁ nayanāmbu bandhusu kṛtam
1407. anyonyagrathitāruṇānguli 1099. asadvṛtto nāyam
1607. à dṛṣtiprasarāt priyasya padavim udvikṣya 1056.
alokayati payodharam 1743. äśliṣṭā rabhasād viliyata iva
2241. känte talpam upāgate 2147. kālaprāptaṁ mahā-
ratnam 892. kim bāle mugdhateyam 1380. kṛtakama-
dhurācăre tyaktvä ruṣã 1047. kva prasthitäsi karabhoru
1946. gacchetyunnatayā bhruvaiva gaditam 2079.
cațulanayane śūnyā drstiḥ 1097. capalahṛdaye
kim svātantryāt 1176. calatu tarala dhṛṣṭā drstih
khalā sakhi mekhala 1575. tais taiś cāṭubhir ajñayā kila
taya vṛtte rativyatyaye 1367. dṛṣtvaikāsanasamsth'te
2069. paṭālagne patyau namayati mukham 2056.
pattram na śravane'sti bäspagurunor no netrayoḥ
kajjalam 1185. paśyāṣleṣaviśīrṇacandana 2133. bhrūbhedo
gunitaś ciram 1578. mugdhe mugdha tavaiva netum
akhilaḥ 1161. yadi vin hita sünya dṛṣṭih 1625. yad rātrau
rahasi vyapetavinayam 2212. yātäḥ kiṁ na mi:lanti
 
.