This page has been fully proofread once and needs a second look.

श्रीः
 
सुभाषितावलिः
 
श्रीमद्रल्लभदेवसंगृहीता
 
एल्फिन्स्तनविद्यालयस्थसंस्कृताध्यापकवरेण युनिव्हर्सिटी रेजिस्ट्रारपदाधिरूढेन
 
डाक्टर पीटर् पीटर्सनाख्येन
 
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना
 
पण्डितदुर्गाप्रसादेन च
 
संशोधिता
 
उपोद्धातटिप्पण्यनुक्रमणिकादिभिर्भूषिता च ।
 
शकाब्दाः १८०७
 
ख्रिस्ताब्दाः १८८६
 
द्वितीयावृत्तिः
 
सर परशुरामभाऊमहाविद्यालयस्य भूतपूर्वप्राचार्येण
 
भाण्डारकर-प्राच्य-विद्या-संशोधनमन्दिरस्थसंशोधनविभागस्य भूतपूर्वाध्यक्षेण
 
करमरकरोपाह्वेन दामोदरात्मजेन रघुनाथेन
 
संशोधिता
 
सा च
 
भाण्डारकर प्राच्यविद्यासंशोधनमन्दिराधिकृतैः
 
भाण्डारकरप्राच्यविद्यामन्दिरमुद्रणालये मुद्रयित्वा प्राकाश्यं नीता
 
शकाब्दाः १८८२ -- खिस्ताब्दाः १९६१
 
मूल्यं विंशतिः रूपकाः