This page has been fully proofread once and needs a second look.

८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
-
 
दूरोदञ्चच्चटुललहरी हारिहस्तव्युदस्त-

व्यापत्तापत्रिदशतटिनीमज्जनोन्मज्जनेषु ।

श्रद्धाबन्धं शशधरशिरः पादराजीवसेवा-

हेवाकैकव्यसनमनसस्तेन तन्वन्ति सन्तः ॥ ४२ ॥ (युग्मम् )

 
किमिति । असारैर्निःसारैर्भूयोभिर्बहुभिः परुषविषयैः परुषाः कठिनाः । परिपाके-

त्यन्तविरसत्वात् । विषयाः शब्दाद्या भोगाश्च तैः किं वा । असारैः क्षणप्रभावदाशु-

गामिभिः श्रीविकारैरैहिकैर्लक्ष्मीविकारैः किं भवति । न किंचित् । तहि स्वर्गभोगा

एवाशास्यास्तदपि न किंचिदित्याह - किं वेत्यादि । स्वर्गे ये भोगा रसायनपानाप्स-

रोगणाम्लानमालाद्यास्तेषामभिलाषास्तैरप्यामुष्मिकैर्भोगैः किं वा भवति । अत्र है-

तुमाह - भूयः पुनः पतनेन स्वर्गाद्भ्रंशेन विरसा नीरसास्तैः । 'क्षीणे पुण्ये मर्त्यलोकं

विशन्ति' इति स्मृतेः । तैरपि किमित्यर्थः । तदिदमुपसंहारेणावश्यं कर्तव्यं मनसि कृ-

त्वाह — मन्ये नान्यदित्यादि । अहं मन्ये निश्चयेन जानामि । भवादित्युपलक्षणम् ।

भवादेर्जन्मजरामरणादेर्भयं त्रासस्तदेव विपत्कालकर्णी त्या कातराणां दीनानां प्र
ग्र
स्तानां नराणां देहिनां भवति । अस्मादुपासिता निःश्रेयसोदया (?) इति भावः । त-

स्मिन्भगवति भवे परमेश्वरे भक्तितिं वाङ्मनःकायकर्मभिस्तदेकताध्यानासक्तितिं विना अन्य-

दाशास्यं काङ्क्षणीयं वस्तु नास्ति । तदेव प्रतिक्षणमाकाङ्क्षणीयमिति भावः ॥ दूरोदश्ञ्च-

दिति । तेन पूर्वोक्तहेतुना सन्तो विचक्षणाः साधवः शशधरशिरः पादराजीवसेवा हेवा-

कैकव्यसनमनसः शशधरशिरश्चन्द्रमौलेः श्रीशिवस्य ये पादराजीवे पादकमले तयोः से-

वायां यो हेवाकस्तदेकं व्यसनमैकाम्ग्र्यं यस्य तादृङ्मनो येषां ते तादृशाः सन्तो दूरमुद

श्च
न्त्यो या श्चटुललहर्यश्चपललइर्यस्ता एव हस्ताः पाणयस्तैदस्तीर्व्युदस्तौ व्यापद्विपत्तिस्तापो

मरुभ्रमणादिजः व्यापजन्मजरामरणादिमहाव्याधिर्वा ताप आध्यात्मिकाधिदैविकाधि-

भौतिको वा त्रिविधः । तौ व्यापत्तापौ यया सा । तादृशी चासौ सुरतटिनी स्वर्णदी

गङ्गा तस्यां यानि मज्जनान्युन्मज्जनानि च तेषु । अपिशब्द आर्थः । मज्जनोन्मज्जने-

ष्वेव श्रद्धाबन्धं भक्तिदार्ढ्यं तन्वन्तीति भद्रम् ॥
 

 

 
इति श्रीशारदाचरणसरोजरजःकणपवित्रस्थल वास्तव्यविपश्चिद्वरराजानकशंकर-

कण्ठात्मजराजान करत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जली

सेवाभिनन्दनं नाम सप्तमं स्तोत्रम् ।
 

 
अष्टमं स्तोत्रम् ।

कल्याणिनः सुरगिरेरिव संश्रितस्य

लक्ष्म्या हरेरिव रवेरिव दीप्तिभाजः ।
 

 
[^
]. 'युग्मम्' इति पुस्तकद्वयेऽपि नास्ति
 
८३
 
Digitized by Google