This page has been fully proofread once and needs a second look.

७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
मुक्तौ श्रीशिवैक्यावाप्तेर्निर्देहत्वेन श्रीशिवप्रणामस्तुत्यादिसेवाविघ्नकारिणी मुक्तिः क्वेत्यर्थः।

तथा श्रीशंभुध्यानाक्तप्रकारेण मनोदायिर्ढ्याय विहितबहिःप्रतिमादौ भावनया अञ्जनं सौ-

वोरं च,उद्वर्तनं सुगन्धद्रव्यचूर्णेन निर्मलीकरणं च, चन्दनकुङ्कुमघनसारादिभिश्चर्चनमनु-

लेपनं च, तदादिभिः पुरारिपूजार्पणे श्रीशंभुपूजावितरणे करौ पाणी क्व, क्व चापवर्गों
गो
मोक्षः ॥ तथा रसना जिह्वा क्व भवति । किंभूता । प्रवृत्ता । कं अभि । नामप्ग्रहणोत्स-

वमभि । कस्य । विभोः परमेश्वरस्य । कदा । दिने दिने । ईदृशी जिह्वाक्क क्व, अपवर्गः क्व । तथा

अद्रिपुत्रीपतिपादपङ्कजयोः पार्वतीकान्तपादपद्मयोः स्फुरन्च्च तद्रजस्तस्य राजिः पकिस्तया
ङ्क्तिस्तया
विराजितं शोभितं शिरः क्व, क्व चापवर्गः ॥ तथा पारिता निष्पादिता चन्द्रशेखरस्य

श्रीशिवस्य सकलस्य प्रतिमाचित्रादौ स्वं च तद्रूपं स्त्ररूपं तस्य यत्सौभाग्यं सुभगत्वं

तस्य विलोकनं तत्र स्पृहा यया सा पारितचन्द्रशेखरस्वरूपसौभाग्यविलोकनस्पृहा ।

दृग्दृष्टिः क्व च भवति, क्व चापवर्गः । तथा संततं प्रतिक्षणमाकर्णितं श्रुतं यद्दर्कद्विष-

द्विचित्रचारित्रं स्मरारिविचित्रचरित्रं यया सा तादृशी श्रुतिः कर्णः क्व, क्व चापवर्गः ॥

तथा निर्घृधृतास्त्यक्ता अनल्पा विकल्पानां चिन्ताभराणामनेकप्रकाराणां विप्लवा उपद्रवा

विकल्पा एव विप्लवा वा येन तत् तादृशं त्रिलोचनध्याननिबन्धनं श्रीशिवभट्टारकध्या-

नैकनिरतं मनश्चित्तं क्, क् चापवर्गो मोक्षः श्रीशिवसेवापरमानन्दसंपदामगोचरः ॥

पञ्चभिः कुलकम् ॥
 

 
किमङ्ग मङ्गल्यमनङ्गभङ्गद प्रसादनादन्यदधन्य मन्यसे ।

यदर्थमर्थक्षतिकृत्सुदुष्करप्रयाससाध्येषु मखेषु खिद्यसे ॥ ३० ॥

 
इमा हिमानीविमला हविर्भुजां प्रभुप्रसादप्रभवा विभूतयः ।

करोषि यत्तर्पणमात्रकाम्यया दयास्पदप्राण्युपघातपातकम् ॥ ३१ ॥

 
सखे सखेदस्य धनार्जनं प्रति प्रतिग्रहाध्यापनयाजनादिभिः ।

प्रयाति ते वायुरिवायुरिङ्गितं विहन्ति हन्त ऋतवे वेहितम् ॥३२॥

 
अतः स्वतःप्रार्थितसंपैदां[^१] पदं कदर्थनाहीनमदीनमेनसा ।

निदानमानन्दभुवः स्वयंभुवो भजस्व पादाम्बुजसेवैव[^२]नोत्सवम् ॥ ३३ ॥

[^३]
(चैक्कलकम्)
 

 
किमिति । अङ्गेति संबोधने । हे अङ्ग अन्य अभाग्यप्ग्रस्त, अनङ्गभङ्गदप्रसादना-

त्
स्मररिध्ष्वाराधनादन्यतिंकत्किं मङ्गल्यं मङ्गले संसाराम्बुधिनिस्तरणरूपे साधु वस्तु मन्यसे ।

कुतस्तत् । तल्कित्किं यदर्थमित्यादि । हे अधन्यजन, अर्थक्षतिकृतो धनक्षयकराः सुदुष्क-

रा ये प्रयासाः प्रयत्नास्तैः साध्येषु मस्खेषु क्रतुषु यदर्थेथं त्वं खिद्यसे । बहुकष्टसाध्यानेक-

क्र
तुभिर्यत्पुण्यं तदेक श्रीशिवनामस्मरणमात्रेणावाप्यमित्यर्थः ॥ इमा इति । महद्धिमं हि-

 
[^
]. 'संपदास्पदं' इति स्व-पाठ:.
[^
]. 'पूजनोत्सवम्' इति ख- पाठः.
[^
]. 'चक्कलकम्'
इति स्व ख-पुस्तके नास्ति.
 
Digitized by Google