This page has not been fully proofread.

७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
मुक्तौ श्रीशिवैक्यावाप्तेर्निर्देहत्वेन श्रीशिवप्रणामस्तुत्यादिसेवाविघ्नकारिणी मुक्तिः क्वेत्यर्थः।
तथा श्रीशंभुध्यानाक्तप्रकारेण मनोदायिय विहितबहिःप्रतिमादौ भावनया अञ्जनं सौ-
वोरं च,उद्वर्तनं सुगन्धद्रव्यचूर्णेन निर्मलीकरणं च, चन्दनकुङ्कुमघनसारादिभिवर्चनमनु-
लेपनं च, तदादिभिः पुरारिपूजार्पणे श्रीशंभुपूजावितरणे करौ पाणी क, क चापवर्गों
मोक्षः ॥ तथा रसना जिह्वा क्व भवति । किंभूता । प्रवृत्ता । कं अभि । नामप्रहणोत्स-
वमभि । कस्य । विभोः परमेश्वरस्य । कदा । दिने दिने । ईदृशी जिह्वाक्क, अपवर्गः क । तथा
अद्रिपुत्रीपतिपादपङ्कजयोः पार्वतीकान्तपादपद्मयोः स्फुरन्च तद्रजस्तस्य राजिः पकिस्तया
विराजितं शोभितं शिरः क्व, क्व चापवर्गः ॥ तथा पारिता निष्पादिता चन्द्रशेखरस्य
श्रीशिवस्य सकलस्य प्रतिमाचित्रादौ स्वं च तद्रूपं स्त्ररूपं तस्य यत्सौभाग्यं सुभगत्वं
तस्य विलोकनं तत्र स्पृहा यया सा पारितचन्द्रशेखरस्वरूपसौभाग्यविलोकनस्पृहा ।
दृग्दृष्टिः क्व च भवति, क्व चापवर्गः । तथा संततं प्रतिक्षणमाकणितं श्रुतं यद्दर्षकद्विष-
द्विचित्रचारित्रं स्मरारिविचित्रचरित्रं यया सा तादृशी श्रुतिः कर्णः क्व, क्व चापवर्गः ॥
तथा निर्घृतास्यक्ता अनल्पा विकल्पानां चिन्ताभराणामनेकप्रकाराणां विप्लवा उपद्रवा
विकल्पा एव विप्लवा वा येन तत् तादृशं त्रिलोचनध्याननिबन्धनं श्रीशिवभट्टारकध्या-
नैकनिरतं मनश्चित्तं क्क, क्क चापवर्गो मोक्षः श्रीशिवसेवापरमानन्दसंपदामगोचरः ॥
पञ्चभिः कुलकम् ॥
 
किमङ्ग मङ्गल्यमनङ्गभङ्गद प्रसादनादन्यदधन्य मन्यसे ।
यदर्थमर्थक्षतिकृत्सुदुष्करप्रयाससाध्येषु मखेषु खिद्यसे ॥ ३० ॥
इमा हिमानीविमला हविर्भुजां प्रभुप्रसादप्रभवा विभूतयः ।
करोषि यत्तर्पणमात्रकाम्यया दयास्पदप्राण्युपघातपातकम् ॥ ३१ ॥
सखे सखेदस्य धनार्जनं प्रति प्रतिग्रहाध्यापनयाजनादिभिः ।
प्रयाति ते वायुरिवायुरिङ्गितं विहन्ति हन्त ऋतवे सवेहितम् ॥३२॥
अतः स्वतःप्रार्थितसंपैदां पदं कदर्थनाहीनमदीनमेनसा ।
निदानमानन्दभुवः स्वयंभुवो भजस्व पादाम्बुजसेवैनोत्सवम् ॥ ३३ ॥
(चैक्कलकम्)
 
किमिति । अङ्गेति संबोधने । हे अङ्ग अघन्य अभाग्यप्रस्त, अनङ्गभङ्गदप्रसादना-
तस्मररिध्वाराधनादन्यतिंक मङ्गल्यं मङ्गले संसाराम्बुधिनिस्तरणरूपे साधु वस्तु मन्यसे ।
कुतस्तत् । तल्कि यदर्थमित्यादि । हे अधन्यजन, अर्थक्षतिकृतो धनक्षयकराः सुदुष्क-
रा ये प्रयासाः प्रयत्नास्तैः साध्येषु मस्खेषु क्रतुषु यदर्थे त्वं खिद्यसे । बहुकष्टसाध्यानेक-
ऋतुभिर्यत्पुण्यं तदेक श्रीशिवनामस्मरणमात्रेणावाप्यमित्यर्थः ॥ इमा इति । महद्धिमं हि-
१. 'संपदास्पदं' इति स्व-पाठ:. २. 'पूजनोत्सवम्' इति ख- पाठः. ३. 'चक्कलकम्'
इति स्व पुस्तके नास्ति.
 
Digitized by Google