This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
जयत्यघवनाशनिः सुमतिमाधवीमाधवः

कृपामृतपयोनिधिर्भवमहार्णवैकष्ठप्लवः ।

विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः

समस्तभुवनोदयप्रलयकेलिकारो हरः ॥ ८ ॥
 

 
हरः श्रीशिवो जयति । अत्रारोपः - श्रीशंभुः कः । अघवनाशनिः । अघमेव वाङ्मनः-

कायकृतं त्रिविधं पापमेव वनं काननं तत्राशनिर्दम्भोलिः । पुनः श्रीशिवः कः । सुमति-

रेव माधवीलता तस्या माधवो वसन्तः । विकासक इत्यर्थः । पुनः कः । कृपैवामृतं

तस्य पयोनिधिः समुद्रः । पुनः कः । भवः संसार एव महार्णवस्तत्र एकप्लव एक उ

डुपः । पुनश्च कः । विपदेव तृणं तत्र समीरणो वातः । निवारक इत्यर्थः । पुनः कः । प्र-

णयिनां यच्चित्तं तात्स्थ्याल्लक्षण्या चित्तस्थं तत्र चिन्तामणिः । यथेप्सितप्रद इत्यर्थः ।

पुनः । समस्तानि यानि भुवनानि सचत्वारिंशच्छतद्वयप्रमितानि तेषां यावुदयप्रलयौ स-

र्गनाशी तावेव केलिस्तं करोतीति तादृशः । परम्परितरूपकम् । इति भद्रम् ॥
 

 
इति श्रीशारदाचरणसरोजरजःकणपवित्रस्थलव्यास्तव्यविपश्चिद्वरराजानकशंकर
-
कण्ठात्मजरा जानकरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं का-

श्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य

स्तुतिकुसुमाञ्जलौ हराष्टकं नाम षष्ठं स्तोत्रम् ।
 

 
सप्तमं स्तोत्रम् ।
 

 
अथात: सेवाभिनन्दनाख्यं सप्तमं स्तोत्रमारभमाण आह -

 
निशान्तनिद्रेव दशेव शैशवी नवीनवध्वाश्चकितेव दृक्छटा

सुरस्रवन्तीव कथेव शांभवी कवीन्द्रवार्ऋिङ्निर्वृतिमातनोतु वः ॥ १ ॥

 
कवीनां निपुणकविकर्मकृतामिन्द्रा महाकवयस्तेषां वाणी वो युष्माकं निर्वृतिं निः -

श्रेयसमात्यन्तिकदुःखनिवृत्तिमातनोतु विस्तारयतु । केव । निशाया अन्तोऽवसानं तत्र

निद्रा स्वाप इव । सापि यथा निर्वृतिं सुखं करोति । पुनश्च केव। शिशोरियं शैशवी

दशा अवस्थेव बाललीलेव । तत्र बालस्य सर्वतो निश्चिन्तत्वादित्यर्थः । पुनश्च केव। न-

वोनवध्वा नवोढायाः स्त्रियश्चकिता सत्रासा । वरमुद्दिश्य झगिति वक्रविलोकनात्सापि

तथैव । पुनश्च केव । सुरस्रवन्ती स्वर्नदी गङ्गेव । सापि स्नानजलपानादिना निर्वृति क
तिं क
रोति । एताभ्योऽप्युपमाभ्यः सर्वोत्कृष्टामुपमामाह - पुनः केव । शांभवी परमशिवसंब-

न्धिनी कथेव श्रीशिवमुद्दिश्य प्रबन्धकल्पनेव। 'प्रबन्धकल्पना कथा' इत्यमरः । मालो-

पमालंकारः ॥
 

 
प्रस्तुतं वर्णयति -
 

 
अलौकिकाह्लादनिबन्धनं मनःप्रसादनं स्वानुभवैकसाक्षिकम् ।
 

प्रकाशतां वो हृदि पारमेश्वरं महो रहस्यं सुकवेर्गिरामिव ॥ २ ॥

 
पारमेश्वरं परमेश्वरसंबन्धि महः सच्चिदानन्दघनज्योतिःस्वरूपं वो हृदि हृदये प्रकाशतां
Digitized by Google