This page has not been fully proofread.

काव्यमाला ।
 
जयत्यघवनाशनिः सुमतिमाधवीमाधवः
कृपामृतपयोनिधिर्भवमहार्णवैकष्ठवः ।
विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः
समस्तभुवनोदयप्रलयकेलिकारो हरः ॥ ८ ॥
 
हरः श्रीशिवो जयति । अत्रारोपः - श्रीशंभुः कः । अघवनाशनिः । अघमेव वाङ्मनः-
कायकृतं त्रिविधं पापमेव वनं काननं तत्राशनिर्दम्भोलिः । पुनः श्रीशिवः कः । सुमति-
रेव माधवीलता तस्या माधवो वसन्तः । विकासक इत्यर्थः । पुनः कः । कृपैवामृतं
तस्य पयोनिधिः समुद्रः । पुनः कः । भवः संसार एव महार्णवस्तत्र एकप्लव एक उ
डुपः । पुनश्च कः । विपदेव तृणं तत्र समीरणो वातः । निवारक इत्यर्थः । पुनः कः । प्र-
णयिनां यच्चित्तं तात्स्थ्याल्लक्षण्या चित्तस्थं तत्र चिन्तामणिः । यथेप्सितप्रद इत्यर्थः ।
पुनः । समस्तानि यानि भुवनानि सचत्वारिंशच्छतद्वयप्रमितानि तेषां यावुदयप्रलयौ स-
र्गनाशी तावेव केलिस्तं करोतीति तादृशः । परम्परितरूपकम् । इति भद्रम् ॥
 
इति श्रीशारदाचरणसरोजरजःकणपवित्रस्थलव्यास्तव्यविपश्चिद्वरराजानकशंकर•
कण्ठात्मजरा जानकरत्नकण्ठविरचितया लघुपश्चिकया समेतं का-
श्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाअलौ हराष्टकं नाम षष्ठं स्तोत्रम् ।
 
सप्तमं स्तोत्रम् ।
 
अथात: सेवाभिनन्दनाख्यं सप्तमं स्तोत्रमारभमाण आह -
निशान्तनिद्रेव दशेव शैशवी नवीनवध्वाश्चकितेव ढक्छटा
सुरवन्तीव कथेव शांभवी कवीन्द्रवार्ऋितिमातनोतु वः ॥ १ ॥
कवीनां निपुणकविकर्मकृतामिन्द्रा महाकवयस्तेषां वाणी वो युष्माकं निर्वृतिं निः-
श्रेयसमात्यन्तिकदुःखनिवृत्तिमातनोतु विस्तारयतु । केव । निशाया अन्तोऽवसानं तत्र
निद्रा स्वाप इव । सापि यथा निर्वृतिं सुखं करोति । पुनश्च केव। शिशोरियं शैशवी
दशा अवस्थेव बाललीलेव । तत्र बालस्य सर्वतो निश्चिन्तत्वादित्यर्थः । पुनश्च केव। न-
वोनवध्वा नवोढायाः स्त्रियश्चकिता सत्रासा । वरमुद्दिश्य झगिति वऋविलोकनात्सापि
तथैव । पुनश्च केव । सुरस्रवन्ती स्वर्नदी गङ्गेव । सापि स्नानजलपानादिना निर्वृति क
रोति । एताभ्योऽप्युपमाभ्यः सर्वोत्कृष्टामुपमामाह - पुनः केव । शांभवी परमशिवसंब-
न्धिनी कथेव श्रीशिवमुद्दिश्य प्रबन्धकल्पनेव। 'प्रबन्धकल्पना कथा' इत्यमरः । मालो-
पमालंकारः ॥
 
प्रस्तुतं वर्णयति -
 
अलौकिकाह्लादनिबन्धनं मनःप्रसादनं स्वानुभवैकसाक्षिकम् ।
 
प्रकाशतां वो हृदि पारमेश्वरं महो रहस्यं सुकवेगिरामिव ॥ २ ॥
पारमेश्वरं परमेश्वरसंबन्धि महः सच्चिदानन्दघनज्योतिःस्वरूपं वो हृदि हृदये प्रकाशतां
Digitized by Google