This page has not been fully proofread.

१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
सैव पुनरज्ञैः कुकविभिस्तज्ज्ञास्तत्त्वज्ञा ये जनास्तेषामुपदेशे कृतावः । तथा दुराशया
वित्तलोभेन हतास्तैर्दुर्मदकर्दमे दुर्मंदो दुविदग्धः शठः श्रीशिवभक्तिपरामुखब स एव
कर्दमः पङ्कस्तत्रास्ता क्षिप्ता । तत्प्रशंसयेत्यर्थः । सशापं सह शापेन वर्तते यत्तादृशं पापं
विना कि फलति । तदेव प्रत्युत फलतीत्यर्थः ॥
 
विस्त्रब्धं विलसन्त्युपस्कृतपदन्यासा विलासालसा
साहंकारमकारणारिभिरभिध्याताभिजाताकृतिः ।
क्षिप्ता हप्तनृपान्धकूपकुहरे दाशैरिवाशाग्रह-
ग्रस्तैः सूक्तिनिभेन तारकरुणं गौरीदृशी रोदिति ॥ ३३ ॥
 
विसन्धमिति । विस्रब्धं सविश्वासं एष मां सम्यक् संरक्ष्य स्थान एव गमयतीति
विलसन्ती निजोल्लासान्कुर्वती । तथा उपस्कृतः शब्दार्थोभयालंकारयुक्तः पदानां सु-
प्तिङन्तानां न्यासो यस्याः । तथा विलासैर्नवनवनिपुणकविकर्मभिरलसा संभृता । यद्वा
न विलासेष्वलसा मन्दा अविलासालसा । विलासवतीत्यर्थः । तथा अभिजाताकृतिः
अभिजाता सुकुमारा कुलोद्भवा चाकृतिर्यस्याः ईदृश्यपि गौर्वाणी अकस्मात् साहंकारं
समदमकारणारिभिर्निष्कारणवैरिभिः कुकविभिरभिध्याता दुष्टत्वेन चिन्तिता तैरव पुन-
राशाग्रहप्रस्तैर्वित्ताशालोभमस्तैर्दाशैः किरातैरिव शसयोरैक्याद्दासैश्वेटैरिव वा दृप्तनृपा-
न्धकूपकुहरे दृप्ताः समदा अपरीक्षका ये नृपा अत एव अन्धकूपास्तेषां कुहरं विवरं
तस्मिन् क्षिप्ता अत एव सूक्तिनिभेन प्रौढोक्तिव्याजेन तारमत्युच्चैः करुणं दीनं च रो-
दिति । अथ च गौर्धेनुर्विस्रब्धं साश्वासं एष मां रक्षतीति विलसन्ती उपस्कृतः सशोभः
पदन्यासश्चरणन्यासो यस्याः अत एव विलासेनालसा अभिजाता कृतिः ईदृशी काम-
धेनुः कुलोद्भवा अकस्मादकारणवैरिभिर्वन चण्डालैरन्धकूपविवरे क्षिप्ता तारमत्युच्चैः क-
रुणं दीनं च रोदितीति ॥
 
उष्णं निःश्वसिति क्षितिं विलिखति प्रस्तौति न प्रेयसः
प्रीतिं सूक्तिभिरीशितुः करतले धत्ते कपोलस्थलम् ।
वाग्देवी हृदयज्वरेण गुरुणा क्रान्ता हताशैर्वृथा
 
नीताविष्कृतकोपनिष्कृपनृपस्तोत्रत्रपापात्रताम् ॥ ३४ ॥
उष्णमिति । वाग्देवी वाग्देवता हताशैर्धनलवलोभप्रस्ताशैः कुकविभिर्वृथा व्यर्थम्
आविष्कृतेति । कदर्यभावेनाविष्कृतः कोपो यैस्ते तादृशा ये निष्कृपा निर्दया नृपाः
कुनृपास्तेषां यत्स्तोत्रं प्रशंसारूपं तत्र या त्रपा मन्दाक्षं तत्पात्रतां नीता गुरुणा महता
हृदयज्वरेणाक्रान्ता सती उष्णं निःश्वसिति निःश्वासान्क्षिपति । तथा क्षिति भूमि वि
१. 'वागीश्वरी' इति ख- पाठः. २. 'क्लान्ता' इति ख- पाठः.
 
Digitized by Google