This page has been fully proofread once and needs a second look.

१६
 
काव्यमाला ।
 
त्रैलोक्येति । सूते जगत् तमोहरणादिति सूर्यः । स एकः सविता चकास्ति । गगने

इति शेषः । कवयति वर्णयति वर्णनीयं स कविता द्वितीयश्चकास्ति । भूतल इति शेषः ।

द्वावपि विशिनष्टि—स एकः सविता किंभूतः । त्रैलोक्यभूषणमणिः । कविता च तादृगेव

त्रैलोक्येऽपि तद्यशःसंचारात् । सविता किंभूतः । गुणिवर्गबन्धुः । कविता च गुणिनां

विदुषां बन्धुः । स एकः सविता क इत्याह – यस्येत्यादि । पृथिवीभृतः पर्वता अपि

शिरोोभःरोभिः शिखरैर्यस्य सवितुः पादग्रहं पादानां रश्मीनां ग्रहं ग्रहणं विदधतः कुर्वन्तो

महिमातिशयं माहात्म्योत्कर्षेषं शंसन्ति कथयन्ति । शब्दश्लेषः ॥

 
यस्य स्त्रवन्त्यमृतमेव मुखे तुषार-

हाराभिरामरुचिरञ्चितवक्रभङ्गिः ।

सूक्तिर्द्युसिन्धुरिव मूर्ध्नि हरस्य चन्द्र-

 

लेखेव वा वसति तं सुकविविं नमामः ॥ ११ ॥

 
यस्येति । वयं तं सुकविं कविवरं नमामः । तं कमित्याह – सूक्तिः शोभना प्रौढा

उक्तिर्यस्य मुखे वदने वसति । वसतीति क्रियाया मुखे इति दूरस्थपदेनान्वयेऽपि भक्ति-

विषये न दोषः । केव । हरस्य मूर्ध्नि शिरसि द्युसिन्धुः स्वर्गङ्गेव । तथा हरस्यैव मूर्ध्नि च-

न्द्रलेखेव चन्द्रकलेव वा वसति । त्रयमपि विशिनष्टि – स्रवन्तीत्यादिना । कविसूक्तिः

किंभूता । अमृतं सुधारसं स्रवन्ती । चन्द्रकलापि तादृशी । द्युसिन्धुः किंभूता । अमृतं

वारि स्रवन्ती । 'अमृतं मोक्षवारिणोः । अयाचिते यज्ञशेषे देवान्नसुधयोरपि' इति मङ्गः ।
खः ।
पुनः किंभूता कविसूक्तिः । तुषारं हिमं हारश्च मुक्तामयः तद्वदभिरामा निर्दोषा रुचि-

र्यस्याः । गङ्गा चन्द्रकलापि तादृश्येव । तथा सूक्तिः कीदृशी । अश्चिता रम्या वक्रभङ्गि-

रुपचारवक्रपदभङ्गिर्यस्याः । द्युसिन्धुः किंभूता । अञ्चिता रम्या वक्राः कुटिला भङ्ग्यस्त-

रङ्गभङ्गयो यस्याः । चन्द्रकलापि अश्विञ्चिता रम्या एककलात्वाद्वका कुटिला भङ्गिः

शोभा यस्याः ॥
 

 
याता गुणैरुपचयं विमेला[^१] प्रकृत्या

नैसर्गिकीकीं परिणतितिं प्रथमां [^२]वहन्ती ।

बुद्धिः सतां शशिकलामुकुटप्रसादा-

द्वाणी च न क्वचिदपि प्रतिघातमेति ॥ १२ ॥

 
यातेति । एवंविधा सतां विपश्चितां कवीनाम् । 'सन्सुधीः पण्डितः कविः' इति

मङ्गःखः । बुद्धिर्वाणी च शशिकलामुकुटप्रसादात् श्रीशिवप्रसादात्क्वचिदपि कुत्रापि प्र

तिघातं नैति । क्वापि न प्रतिहन्यत इत्यर्थः । द्वे अपि विशिनष्टि-बुद्धिः किंभूता ।

गुणैर्नैपुण्यगाम्भीर्यकोमलात्वांदिभिरुपचयमाधिक्यं याता । वाणी च किंभूता । गुणैर्मा -

 
[^
]. 'विमलं' इति ख- पाठः
[^
]. 'वहन्तां' इति स्व-पाठः
 
Digitized by Google