This page has not been fully proofread.

५४
 
काव्यमाला ।
 
प्रबन्धाः साहित्योक्तयस्तेषां संघाने बन्धने बन्धुरा रम्या गीर्वाणी येषां ते कवयो ज-
यन्ति सर्वोत्कृष्टा भवन्ति । के इत्याह - येषां मधुरा हया भणितिरुपचारवकलक्ष्य-
व्यङ्गथार्थसंनिबद्धोक्तिः कर्णे कृतैव श्रुतमात्रैव चमत्करोति । किंभूता । आचर्वितो न
सम्यगास्वादितो रसो यस्याः सा । केव । सुधेव । यथा सुधाया रसनाग्रस्पर्शमात्रेणापि च-
मत्कारस्तथा महाकविप्रौढोक्त्येत्यर्थः । एतद्वृत्ताभिप्रायेण कविकाव्यप्रशंसाप्रसङ्गे ममापीदं
वृत्तद्वयम् –'एकः श्लोकवरो रसौघमधुरो हृद्यः सतां सत्कवेर्नैवेष्टः कुकवेः प्रलापबहुलः
कृत्नः प्रबन्धोऽपि वा । वक्रोक्त्या वलितः सहासरभसः पौराङ्गनाविभ्रमो हर्षोत्कर्ष-
करो यथा नहि तथा ग्रामीणवध्वा रतम् ॥' तथा – 'व्यङ्ग थप्रोतरसानुकूलमधुरस्पष्टाक्ष-
राणि क्रमात्पीयूषद्रवगर्वहन्ति निपुणं दृब्धानि धौताशयैः । नृत्यन्तीव पदानि यत्र सु-
जनश्लाघास्पदान्येव तत्काव्यं काव्यमतः परं जनमनोहाराय भावेव सा (?) ॥'
तेऽनन्तवाङ्मयमहार्णवदृष्टपाराः
 
सांयात्रिका इव महाकवयो जयन्ति ।
यत्सूक्तिपेलवलवङ्गलवैरवैमि
 
सन्तः सदःसु वदनान्यधिवासयन्ति ॥ ६ ॥
 
तेऽनन्तेति । अनन्तो यो वाङ्मयमहार्णवः । वाङ्मयं चतुर्दशविद्यास्थानरूपमेव महा-
र्णवः तस्य दृष्टं पारं यैस्ते महाकवयः । द्वित्रा इति शेषः । जयन्ति सर्वोत्कृष्टा भवन्ति ।
क इव । सांयात्रिका इव । समुदितानां यात्रा संयात्रा सा प्रयोजनमस्य सांयात्रिकः पो-
तवणिगिव । 'सांयात्रिकः पोतवाणक्' इत्यमरः । सोऽप्यनन्तमहोदधिदृष्टपारो भवति ।
ते के इत्याह – येषां शोभनाश्च ता उक्तयः सूक्तय एव कोमललवलवास्तैः सन्तो वि-
द्वांसः सहृदयाः सदःसु सभासु वदनानि स्वाननानि अधिवासयन्ति । अद्भुतरसचर्वणेन
सुरभीकुर्वन्ति । लवङ्गजातीफलपूगादिसुरभिवस्तुचर्वणेन मतिजाड्यापगम इत्यायुर्वेदे ।
तथा चोक्तमनेनैव कविना स्वकृतायां बालबोधिन्यां कातन्त्रवृत्तौ – 'इह युक्त्यनुगान-
वद्यहृद्यक्रमदृब्धाः कृतिनां हरन्तु वाचः । मतिजाढ्यलवं लवङ्गजाती फलपूतासविला-
समासृजन्त्या (?) ॥' इति ॥
 
जिह्वाग्ररङ्गभुवि सत्कवितुर्विलास-
लास्योत्सवव्यसनिनी स्वयमुक्तिदेवी ।
भ्रूकाण्डकुण्डलकिरीटशिरोधराणां
 
नृत्तोपदेशगुरुतां कृतिनामुपैति ॥ ७ ॥
 
जिह्वामेति । सत्कवितुर्महाकवेः कस्यचित् जिह्वाप्रमेव रङ्गभू रङ्गस्थानं तत्र स्वयमेव
साक्षादेव विलासः । प्रौढोक्तीनामिति शेषः । स एव लास्यम् । पक्षे विलासश्च लास्यं
च । तस्योत्सवस्तत्र व्यसनिनी व्यसनयुक्ता उक्तिदेवी वाग्देवी कृतिनां विपश्चितां
 
Digitized by Google