This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
खलेखाशिखाभरणस्य चन्द्रकलाचूडाभरणस्य श्रीशिवस्य भक्तिवोंर्वो युष्माकमभकुङ्गुरा

अविच्छिन्ना भवतु । सा का इत्याह - यदन्तरज्ञाः यस्याः श्रीशिवभक्तेरन्तरं विशेषम-

न्यपुरुषार्थेभ्यो जानन्ति ये ते तमपि मुक्तिरूपं परमपुरुषार्थमन्तरायं विघ्नमवयन्ति जा

नन्ति । परमेशदर्शनविघ्नरूपत्वात्तत्सायुज्यस्येत्यर्थः । तां मुक्तितिं कामित्याह - हिनिंर्नि-
श्व

श्च
ये प्रसिद्धौ वा । मुक्तिरात्यन्तिकी दुःखनिवृत्तिरपुनर्भवरूपा एकः पुरुषार्थः । सर्वपु-

रुषार्थमुख्य इत्यर्थः । एतदाशयानुसारेण ममापि वृत्तमेकम् । यथा – 'वीक्षे न यत्र नय-

नत्रितयाभिरामं पूर्णेन्दुतर्जि मुखमीश्वर तावकीनम् । दासस्य नाथ कृपया भवता वि

तीर्णं सायुज्यमीदृगपि वेद्मि विडम्बनं मे ॥' इति ॥
 
४०
 

 
स यत्र गुहबर्हिणो भवभुजंगजिह्वाञ्चनै-

र्
गजास्यकरकर्षणैः स च गिरीन्द्रकन्याहरिः ।

स चार्कसुतसैरिभो रवितुरंगहेषारवै-

र्
मुदं दधति धाम तद्दिशतु शांभवं धाम वः ॥ ४५ ॥
 
-
 

 
स यत्रेति । तच्छांभवं श्रीशंभोरिदं धाम महन्महः वो युष्मभ्यं धाम तेजः शिवै-

कताध्यानोत्कृष्टं तेजः स्थानं वा दिशतु ददातु । तत्किमित्याह – यत्र शांभवे धाम्नि

भक्तानुग्रहार्थं सकलरूपे एते मुदं परस्परसौहार्दं संतोषं दधति । एते के । गुहबर्हिणः

स्वामिकुमारवाहमयूरः । गिरोन्द्रकन्याहरिः श्रीपार्वतीवाहनसिंहः । अर्कसुतसैरिभः ।

अर्कयति तपतीत्यर्कः अर्च्यते वा इति स्वामी । सीरिभिर्दान्तैर्भाति सीरिभः कुटुम्बी ।

तस्यायं सैरिभः । यमवाहनमहिषश्च । कुमारमयूरः कैस्तोषमेति । भवस्य श्रीशंभोर्ये भु-

जंगा वासुक्याद्याः कण्ठभुजाभरणभूतास्तेषां या जिह्वास्ताभिरञ्चना लेहास्तैः । मयूरो

हि भुजंगभुक् । मयूरसर्पयोः परस्परविरोधिनोरपि तत्रातिथिनीतत्वात् (?) । एवमग्रेऽपि ।

श्रीपार्वतीसिंहः कैस्तोषमेति । गजास्यस्य गजमुखस्य गणपतेर्यानि करेण कर्षणानि आ-

क्षेपास्तैः । तथा यममहिषः कैः । रवितुरंगाणां नेत्रगोचरर वेस्तुरंगाणां सप्तानां हेषारवैः

अश्वनिःस्वनैः । 'हेषा द्वेषा च निःस्वनः' इत्यमरः । द्वेषाभिरित्युच्यमाने हेषाशब्दस्य

रूढत्वाद्रवशब्दाधिक्यम् । महापुरुषचरणनिकटे परस्परविरोधिनामपि जन्तूनां वैरत्याग

इत्यर्थः ॥
 

 
यस्मिञ्जातस्त्रिभुवनजयी भग्नकामः स कामो
 
यस्मि

यस्मिं
ल्छेलेभे शलभलघुतां प्राप्तकालः स कालः ।

यस्यौधोघो न प्रभवति महोनिह्नवे जाह्नवीयः
 

श्रेयः प्रेयः प्रथयतु स वः शांभवो दृक्त्रिभागः ॥४६ ॥

 
यस्मिन्निति । स शांभवः श्रीशंभुसंबन्धी दृशां तिसृणां त्रिभागस्तृतीयो भागः

एकमभ्ग्न्यधिष्ठानं तृतीयं नेत्रं वो युष्माकं श्रेयो निःश्रेयसं प्रथयतु तनोतु । श्रेयः किंभू-
Digitized by Google