This page has not been fully proofread.

काव्यमाला ।
 
खलेखाशिखाभरणस्य चन्द्रकलाचूडाभरणस्य श्रीशिवस्य भक्तिवों युष्माकमभकुरा
अविच्छिन्ना भवतु । सा का इत्याह - यदन्तरज्ञाः यस्याः श्रीशिवभक्तेरन्तरं विशेषम-
न्यपुरुषार्थेभ्यो जानन्ति ये ते तमपि मुक्तिरूपं परमपुरुषार्थमन्तरायं विघ्नमवयन्ति जा
नन्ति । परमेशदर्शनविघ्नरूपत्वात्तत्सायुज्यस्येत्यर्थः । तां मुक्ति कामित्याह - हिनिं-
श्वये प्रसिद्धौ वा । मुक्तिरात्यन्तिकी दुःखनिवृत्तिरपुनर्भवरूपा एकः पुरुषार्थः । सर्वपु-
रुषार्थमुख्य इत्यर्थः । एतदाशयानुसारेण ममापि वृत्तमेकम् । यथा – 'वीक्षे न यत्र नय-
नत्रितयाभिरामं पूर्णेन्दुतर्जि मुखमीश्वर तावकीनम् । दासस्य नाथ कृपया भवता वि
तीर्ण सायुज्यमीहगपि वेद्मि विडम्बनं मे ॥' इति ॥
 
४०
 
स यत्र गुहबर्हिणो भवभुजंगजिह्वाञ्चनै-
गजास्यकरकर्षणैः स च गिरीन्द्रकन्याहरिः ।
स चार्कसुतसैरिभो रवितुरंगहेषारवै-
मुदं दधति धाम तद्दिशतु शांभवं धाम वः ॥ ४५ ॥
 
-
 
स यत्रेति । तच्छांभवं श्रीशंभोरिदं धाम महन्महः वो युष्मभ्यं धाम तेजः शिवै-
कताध्यानोत्कृष्टं तेजः स्थानं वा दिशतु ददातु । तत्किमित्याह – यत्र शांभवे धानि
भक्तानुग्रहार्थ सकलरूपे एते मुदं परस्परसौहार्द संतोषं दधति । एते के । गुहबर्हिणः
स्वामिकुमारवाहमयूरः । गिरोन्द्रकन्याहरिः श्रीपार्वतीवाहनसिंहः । अर्कसुतसैरिभः ।
अर्कयति तपतीत्यर्कः अर्च्यते वा इति स्वामी । सीरिभिर्दान्तैर्भाति सीरिभः कुटुम्बी ।
तस्यायं सैरिभः । यमवाहनमहिषश्च । कुमारमयूरः कैस्तोषमेति । भवस्य श्रीशंभोर्ये भु-
जंगा वासुक्याद्याः कण्ठभुजाभरणभूतास्तेषां या जिह्वास्ताभिरचना लेहास्तैः । मयूरो
हि भुजंगभुक् । मयूरसर्पयोः परस्परविरोधिनोरपि तत्रातिथिनीतत्वात् (?) । एवमग्रेऽपि ।
श्रीपार्वतीसिंहः कैस्तोषमेति । गजास्यस्य गजमुखस्य गणपतेर्यानि करेण कर्षणानि आ-
क्षेपास्तैः । तथा यममहिषः कैः । रवितुरंगाणां नेत्रगोचरर वेस्तुरंगाणां सप्तानां हेषारवैः
अश्वनिःस्वनैः । 'हेषा द्वेषा च निःस्वनः' इत्यमरः । द्वेषाभिरित्युच्यमाने हेषाशब्दस्य
रूढत्वाद्रवशब्दाधिक्यम् । महापुरुषचरणनिकटे परस्परविरोधिनामपि जन्तूनां वैरत्याग
इत्यर्थः ॥
 
यस्मिञ्जातस्त्रिभुवनजयी भनकामः स कामो
 
यस्मिल्छेभे शलभलघुतां प्राप्तकालः स कालः ।
यस्यौधो न प्रभवति महोनिहवे जाह्नवीयः
 
श्रेयः प्रेयः प्रथयतु स वः शांभवो दृक्त्रिभागः ॥४६ ॥
यस्मिन्निति । स शांभवः श्रीशंभुसंबन्धी दृशां तिसृणां त्रिभागस्तृतीयो भागः
एकमभ्यधिष्ठानं तृतीयं नेत्रं वो युष्माकं श्रेयो निःश्रेयसं प्रथयतु तनोतु । श्रेयः किंभू-
Digitized by Google