This page has been fully proofread once and needs a second look.

४५४
 
काव्यमाला ।
 
अथातो ग्रन्थकृत्स्वकृतस्तोत्रावल्यां यावत्संख्यानि वृत्तानि रचितानि तत्संख्यामेकत्र

संकलय्य शब्दश्लेषोक्तिविच्छित्या प्रकारान्तरेण वर्णयन्नाह -
 

 
निक्षिप्तं शतसप्तकेन सहितं पादायुतार्ध मया
 
धं मया
निर्हिसे गुणिनि द्विजेन्द्रमुकुटे धर्मैकधाम्नीश्वरे ।

प्रायेण क्लिशितस्य दीनवचसः क्ष्माक्षिप्तमूर्ध्नोऽपि मे
 

पादं नैकमयं प्रयच्छति विधौ वक्रे करोम्यत्र किम् ॥ १४ ॥
 

 
अत्र वृत्तानां सुवर्णानां पादायुतार्धमिति वक्तव्ये वृत्तानां सुवर्णानामिति हीनपदत्वेऽपि

शमकथासु भक्तिविषये न दोषः । मया जगद्धरकविना वराकेण सुवर्णानां शोभना वर्ण-

नीयरसानुगुणा वर्णा अक्षराणि येषु तानि तादृशानां वृत्तानां पद्यानां वा चतुर्भिः पादैरु-

पलक्षितानां श्लोकानां पादायुतार्धं पादाः श्लोकपादास्तेषामयुतं दशसहस्राणि तस्यार्धेधेंश्ञ्च-

सहस्राणि शतसप्तकेन पादानां च सहितं सप्तशताधिकपश्ञ्चसहस्राणि (५७००) श्लोकपा-

दानां तदेतत् । अथ च वृत्तानामाहतानां घटितानां सुवर्णानां सुवर्णकर्षाणां पादाश्चतु-

र्थां
शास्तेषामयुतार्थेधं सप्तशताधिकं मया दीनेन निर्हिहिंसे निर्माये गुणिनि अणिमादिगुणयुक्ते

द्विजेन्द्रमुकुटे चन्द्रमुकुटे चन्द्रमौलौ धर्मैकधान्नि धर्मो वृषस्तत्रैकं धाम स्थानं
यस्य स
तादृशे एवंभूते श्रीशिवे । अथ च निर्हिहिंसे अतीव संयतचित्ते गुणिनि दयादाक्षिण्यादियुते

द्विजेन्द्रमुकुटे ब्राह्मणवरशिरोमणीणौ धर्मैकधान्त्रिम्नि पुण्यास्पदे ईश्वरे महाविभवयुते एवंभूते नि

क्षेप्तव्यस्य वस्तुनः पालनयोग्ये मया निश्चिन्तेन निक्षिप्तं समर्पितं निक्षेपो रक्षितश्च । इ-

दानीं स्वावस्थां चाह कविः प्रायेण निश्चयेन प्रायोपवेशनेन च क्लिशितस्य सक्लेशस्य दीन-
त्र

चसो देहि स्वामिन् इति दीनवाक्यस्यापि तथा क्ष्मायां भूमौ क्षिप्तो मूर्धा शिरो येन

स तादृशस्यापि मे एकं पादं चरणमयमीश्वरो न प्रयच्छति न ददाति । विधौ दैवे वक्रे

प्रतिकूले सति । अत्रैतद्विषये किं करोमि । प्रभुणा निजमुकुटस्थस्य चन्द्रस्यैव वक्रता

नु शिक्षितेत्यर्थः । अयुतार्धमिति 'एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बु-

दमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः

संज्ञाः । संख्यायाः स्थानानां व्यवहारार्थं कृतास्तज्ज्ञैः ॥' इति श्रीलीलावत्याम् । कर्षै-

चतुर्भिश्च पलं तुलाज्ञाः कर्षेषं सुवर्णस्य सुवर्णसंज्ञम्' इति च । 'वृत्तं यशसि पद्ये च' इत्य-

मरः । 'पादा रश्म्यजिङ्घ्रितुर्यायांशाः' इति च । 'विधुर्विष्णौ चन्द्रमसि' इति च । शब्दश्लेषो-

ऽलंकारः । अत्र च प्रागुक्तानां सप्तशताधिकपञ्चसहस्र श्लोकपादानां ५७०० एतदङ्कं सं -

स्थाप्य चतुर्भिर्भागो देयः । चतुष्पादत्वाच्छोछ्लोकस्य । तत्र भागहारार्थं वृत्तं श्रीलीलावत्यां

पाटीगणिते 'भा ज्याद्धरः शुध्यति यद्गुणः स्यादन्त्यात्फलं तत्खलु भागहारे । समेन केना-
व्

प्
यपवर्त्य राशी भाज्यं भजेद्वा सति संभवे तत् ॥' इति । अत्र भाज्यस्य राशेः ५७० ●

भाजकेन चतुर्भि (४) र्भागे लब्धं पञ्चविंशतिश्लोकाधिकचतुर्दशशतानि वृत्तानाम् (१४२५) ।

एतावत्संख्या: श्लोका मयास्मिन्मङ्ग्रन्थेऽष्टात्रिंशत्स्तवेषु विरचिता इति ग्रन्थकृता प्रकटीकृतम् ॥
 
Digitized by Google