This page has not been fully proofread.

४४८
 
काव्यमाला ।
 
अङ्गस्थितां भगवतीमैघिरूढहासा-
मासामवश्यमवबोधयति स्तुतीनाम् ॥ २३ ॥
 
नन्दिनि नन्दिरुद्रे द्वारपाले गणाधीशे आसां मदीयानां स्तुतीनां क्वचिद्रुढमर्थ श्रुत्वा
आनन्दिनि सानन्दे स्तुवति सति देवः दीव्यति परमे पदे इति देवः श्रीशंभुश्चमत्कारेण कृतो-
ऽङ्गुलीनां भङ्गभङ्गिस्रोटनविच्छित्तिर्येन स तादृशः अधिरूढ उत्पन्नो हास ईषद्धसनं यस्याः
सा तादृशीमङ्गस्थिताम वामा स्थितां भगवतीमासां मदीयस्तुतीनां गूढमर्थे क्वचिद्रू-
ढार्थमवश्यमवबोधयति श्रावयिष्यति ॥
 
मन्ये मनोवचनकर्मभिरद्भुतानि
 
यान्यूर्जितानि सुकृतानि पुराकृतानि ।
एतानि तानि शिवभक्तिपवित्रितानि
 
कर्णामृतानि फलितानि सुभाषितानि ॥ २४ ॥
 
अहमिति मन्ये । किमितीत्याह-अद्भुतान्याश्चर्यकारीणि तथा ऊर्जितानि बहुलानि
सुकृतानि पुण्यान्यस्माभिर्मनोवाक्कायकर्मभिः पुरा पूर्वस्मिन् जन्मनि यानि कृतानि ता-
न्येतानि श्रीशिवभक्त्या पवित्रतानि पवित्रीकृतानि सुभाषितानि सूक्तानि फलितानि ।
सुभाषितानि कानि । कर्णयोरमृतानि रसायनानि ॥
एते प्रभोः प्रमथभर्तुरभीष्टमैष्टा-
त्रिंशत्स्तवा विमृशतां विदुषां दिशन्तु ।
तेनैव दृक्षु भूतधर्मकरामृतांशु-
सप्तार्चिषामिव कलाः सकलार्थलाभम् ॥ २५ ॥
 
प्रमंथानां नन्दिमहाकालभृङ्गिरिटिप्रभृतीनां गणानां मर्ता श्रीशंभुस्तस्य एते मयोक्ता
अष्टात्रिंशत्स्तवा विमृशतां शिवभक्तिरसामृतमास्वादयतां विदुषां सचेतसां सकलार्थानां
चतुर्वर्गरूपाणां लाभस्तं दिशन्तु वितरन्तु । स्तवाः का इव । कला इव । केषाम् । तेनैव
प्रभुणा श्रीशंभुना दृभु तिसृषु दृष्टिषु धृतो धर्मकरः सूर्यो दक्षिणदृष्टौ अमृतांशुश्चन्द्रो वाम
दृष्टौ सप्ताचिरमिर्ललाटस्थदृशि चेति तेषां सूर्यादीनां कला इवाष्टात्रिंशत् । यथा ता अपि
विमृशतां विदुषां सकलार्थलाभप्रदाः । अयं भावः - -सूर्यस्य द्वादशकलाः चन्द्रस्य षोडश
कला: वहेश्व दश कलाः स्मृतौ प्रसिद्धाः । आसां संकलने कृतेऽष्टात्रिंशत्संभवन्ति
कलाः । अतश्चैता एवोपमानीकृता निजस्तवानाम् ॥
 
अथातः कविः सहृदयहृदयानन्ददायिनिजप्रन्थस्याभिधानं कर्तुकाम आह -
अयमिह किंकरेण रचितश्चरणाम्बुजयो
स्तुतिकुसुमाञ्जलिर्भगवतस्तरुणेन्दुभृतः ।
 
१. 'अङ्क' ख. २. 'अवतीर्ण' ख. ३. 'अष्ट' ख. ४. 'सिद्धिं' ख.
 
Digitized by Google