This page has been fully proofread once and needs a second look.

४४२
 
काव्यमाला ।
 
सदृशः कोऽपि म भवति । कुत इत्याह – यदहमिति । यदहं धन्यः श्रीशंभोः स्तोता स्तु-

तिकृत् संवृत्तः संपन्नः ॥
 
-
 

अथेदानीं कविर्गाढतरभक्तिसुधारसपानोन्मत्त इवैकं वृत्तमाह -

 
प्रणमामि प्रणमामि स्तौमि स्तौमि प्रभुं जगन्नाथम् ।
 

ध्यायामि ध्यायामि च यामि च विमलं परं धाम ॥ २० ॥
 

 
अहं श्रीशंभुं प्रकर्षेण वाङ्मनःकायकर्मभिर्नमामि प्रह्लीवीभवामि । तथा प्रभुं स्वकीयं त्रिज-

गन्नाथं शंभुं स्तौमि स्तौमि पुनः पुनः स्तौमि च । तदेकचित्तः सन् तत्पादाम्भोजयुगलं

ध्यायामि वीप्सया ध्यायामि च । अहं त्वदीयप्रसादाद्विमलं स्वच्छं निर्वाणं परं धाम परमं

पदं यामि चावश्यमिति शिवम् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक
-
महाकविश्रीजगद्धर भट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जली
लौ
स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशम् ।
 

 
अष्टात्रिंशं स्तोत्रम् ।
 

 
अथातो प्रन्थकृत्पुण्यपरिणामस्तोत्रमष्टात्रिंशमारभमाण आइ-

 
सहस्रशीर्षा पुरुषः पुनातु वः सहस्रचक्षुर्भगवान्सहस्रपात् ।

गलेऽङ्घ्रिमूले नयने च निश्चलास्त्रे[^१]स्त्रयोऽप्यमी यं पुरुषा उपासते ॥ १ ॥
 

 
पुरि पुरि प्रतिशरीरं तिष्ठतीति पुरुषः परमात्मा परमेश्वरो भगवान् । सहस्राण्यनेकस-

हस्रपरिमितानि शीर्षाणि यस्य स सहस्रशीर्षा । शीर्षन्नादेशः । सहस्रशीर्षेति नकारान्तः

शब्दः । तथा सहस्राण्यनेकसहस्रपरिमितानि चक्षूंषि यस्य सः । तथा सहस्रपात् सहस्रा-

ण्यनेकसहस्रपरिमिताः पादाश्चरणा यस्य स तादृशः सहस्रपात् श्रीशंभुर्विराड्रूप: यद्रूपं

श्रीकृष्णार्जुनयोः प्रसन्नीभूय प्रकाशितमेतादृग्रूपो वो युष्मान् पुनातु त्रिविधाणवादिमला-

पहारेण पवित्रतमान् करोतु । स क इत्याह-गल इति । सहस्रं दशशतपरिमितानि शी-

र्षाणि फणा यस्य स तादृशः पुरुषः शेषो नागराट् निश्चलो भूत्वा गले यं श्रीशंभुमुपास्ते ।

तथा सहस्रं दशशतपरिमितानि चक्षूंषि यस्य स सहस्रचक्षुः पुरुष इन्द्रो निश्चलो भूत्वा यं

परमेश्वरमन्त्ङ्घ्रिमूले चरणमूले उपास्ते । तथा सहस्रं दशशतपरिमिताः पादाः किरणा स्य
यस्य
स सहस्रकरः सूर्यो निश्चलो भूत्वा यं श्रीशंभुं नयने दक्षिणे उपास्ते । एवं त्रयोऽपि पु-

रुषाः सहस्रशीर्षा सहस्रचक्षुः सहस्रपादः क्रमेण गले अग्ङ्घ्रिमूले नयने च निश्चलाः सन्तो

यं परमेश्वरमुपासते स शंभुः सहस्रशीर्षा सहस्रचक्षुः सहस्रपादो भगवान्वः पुना-

त्विति संबन्धः ॥
 

 
[^
]. 'उपासते यं पुरुषास्त्रयोऽप्यमी' ख.
 
Digitized by Google