This page has been fully proofread once and needs a second look.

३०
 
काव्यमाला ।
 
'याभ्यामर्धविबोधमुग्धमधुर श्रीरर्घनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नी-

कृतः' इति ॥

 
कालं दृशैव शमयन्सफलप्रयासं
 

यः श्वेतमुत्तमचमत्कृतिकृञ्च्चकार ।

श्वेतं यशः प्रशमयन्नसतां सतां च
 

कालं कृतार्थयति यः स शिवोऽवताद्वः ॥ १९ ॥

 
कालमिति । श्रीशिवो वः कर्मभूतानवतात् । स क इत्याह - उत्तमा अतिशयिता

चासौ चमत्कृतिस्तां करोतीति तादृशो यो विभुः दृशैव कालं कृतान्तं शमयन् श्वेतं

श्वेतनामानं नृपं सफलप्रयासं कालात्करालादभयप्राध्प्त्या सफलयत्नं चकार । अत्र च

वृत्ते पूर्वार्धोक्तार्थादुत्तरार्धे विपरीतार्थकरणात् विभोः स्वतन्त्रस्योत्तमचमत्कारकारित्वम् ।

तदेवाह — श्वेतं यश इत्यादि । असतां दुष्टचित्तानां श्वेतं धवलं यशः प्रकर्षेण शमयन्न-

त्यन्तं दूरीकुर्वन् यः सतां भक्तिरसामृतसिक्तचेतसां च कालं समयं कृतार्थयति । सर्व-

लोकप्रशस्यं संपादयतीत्यर्थः । अत्र पूर्वार्धे कालशान्त्या श्वेतानुग्रहः । उत्तरार्धे

श्वेतशान्त्या कालकृतार्थीकरणमिति प्रभोः स्वातन्त्र्येणोत्तमचमत्कारकृत्त्व मित्यर्थः ॥

 
बभ्रुर्बिर्त्यलिकपावकसौहृदं यो
 

यत्राहिरेति शिखिना सह सामरस्यम् ।

जूटः स वः सममरातिभिरप्यमर्ष -
 

मुक्तां स्थितिं प्रथयतु प्रमथाधिपस्य ॥ २० ॥

 
बभ्रुरिति । प्रमथाधिपस्य प्रमथानां गणानां नन्दिमहाकालादीनामधिपः शंभुस्तस्य

जूटो जटाजूट: कपर्दः अरातिभिः शत्रुभिः समं सार्धमप्यमर्षेण रोषेण रहितां स्थिति
तिं
वः प्रथयतु विस्तारयतु । स क इत्याह – बभ्रुरित्यादि । यो जूट: अलिकपावकसौहृदम् ।

अलिके ललाटे । 'ललाटमलिकं गोधिः' इत्यमरः । तत्र यः पावको नेत्राभिग्निस्तेन सह

सौहृदं प्रीतिमतिसमीपस्थत्वं बिभर्ति धारयति । यः किंभूतः । बभ्रुः कपिलः । 'बभ्रुर्वि-

शाले नकुले कृशानावजे मुनौ शूलिनि पिङ्गले च' इति विश्वः । अथ च यो बभ्रुर्नकुलो
बि

षि
लेशयप्राणिविशेषः स कथमन्ग्निना सह प्रीतितिं करोतीति विरोधाभासः । तदन्यार्थत्वे तु

विरोधपरिहारः । पुनरपि स कः । यत्र अहिर्वासुक्याख्यो नागविशेषः कण्ठोपवी-

तीभूतः सामरस्यं परस्परसमरसतां प्रीत्यतिशयं शिखिना अग्निना, अथ च कुमारवाहनेन

मयूरेण, सह अत्यन्तासन्नत्वाद्धत्ते । मयूरस्य भुजंगभुक्त्वादत्रापि विरोधाभासः ॥

अव्यात्स वः शिरसि यस्य विलोचनाग्नि-

ज्वालावलीढसुरसिन्धुजलोपगूढः
 

 
Digitized by Google