This page has been fully proofread once and needs a second look.

४२२
 
काव्यमाला ।
 
रिता मतिर्यस्य सोऽपरप्रेरितमतिस्त्रिभुवनस्य विधाने प्रयतते प्रयत्नं करोति । अथवा स्व-

तन्
त्रो देवस्त्रिभुवनविधाने प्रयतते किम् । आद्यपक्षे परप्रेरितेत्यादिपक्षे परविधेयस्य परप्रे-

रितस्य विभुत्वशक्तिर्न हि भवति । परस्मिन्स्वतन्त्रतापक्षे किं फलमुद्दिश्य मनसि निधाय

त्रिभुवनं विधत्ते ॥
 

 
अथास्येयं वाञ्छा प्रभवति न कर्मक्षयमृते
 

नृणां मुक्तिः सोऽपि क्वचन न विना भोगमुचितः ।

विनाधारं भोगो न भवति वपुर्नापि भुवनं
 

ततोऽहैर्हं जन्तूनां तनुभुवननिष्पादनमिति ॥ १४ ॥
 

 
अथानन्तरमस्य देवस्येयं वाञ्छा भवति । इयं का । कर्मक्षयं विना नृणां मुक्तिर्न भ
-
वति । सोऽपि कर्मक्षयो विनाभोगं न भवति । भोगोऽप्याधारमाश्रयं विना न भवति

............ । ततो हेतोर्जन्तूनां तनवश्च भुवनानि च तेषां निष्पादनं संपाद-
नमई

नमर्हे
युक्तम् ॥
 

 
इदं युक्तं [^१]सान्द्रामृतमधुरयान्तः करुणया

प्रयुक्तस्याजस्रं परहितविधानव्यसनिनः ।

दयालुश्चेल्लोकं सृजति सकलं किं न सुखिनं
 

कुतो वाधिव्याधिक्षत इह जनोऽनेन जनितः ॥ १५ ॥

 
विभोरित्यध्याहारः । सान्द्ररसायनरसमधुरयान्तर्मनसि करुणया कृपया प्रयुक्तस्य तथा

अजस्रं सततं परहितविधाने व्यसनिनो विभोरिदं युक्तमेव । अयं देवो दयालुः कृपाम्बु-

घिश्चेत्तर्हि सकलं लोकं सुखिनमेव किं न सृजति । इह जनति आधिना मानसचिन्ता-

पीडया व्याधिभिर्नानारोगैश्च क्षतो बाधितो जनः कुतो जनितः ॥

 
अथोपादानं यद्भवति परमाण्वादि जगत-

स्तथा कर्मानेहः प्रभृति सहकार्येतदुभयम् ।

विना सृष्टौ नैष प्रभवति यदीशः किममुना
 

तदेवास्तु व्यक्तं तनुभुवननिर्माणनिपुणम् ॥ १६ ॥
 

 
अथानन्तरम् । यद्यत उपादीयते उत्पद्यते तत्तस्योपादानकारणम् । जगतः सृष्टौ सृष्टि-

विषये । परमाणवस्त्रसरेणवः । 'जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । तस्य त्रिंश-

तमो (षष्ठतमो) भागः परमाणुरुदाहृतः ॥' इति । परमाणव उपादानकारणं यद्भवति ।

तथा कर्म शुभाशुभशबलभेदेन त्रिविधम् । अनेहा कालः । आदिना जलसूत्रादि । तत्प्र-

भृति सहकारिकारणं च यस्य । तदुभयमुपादानसहकारिकारणरूपं विना सृष्टौ सृष्टिविधाने

 
[^
]. 'सार्द्र' क.
 
Digitized by Google