This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
एष पाको भवति । केषाम्, स्वां भेजुषां सेमानानाम् । अहो आश्चर्ये । स्वां कम् ।

अक्षामो बहुलश्चासौ प्रसादस्तस्य जलधिस्तम् । एष कः । यतो दृष्टिः पीयूषवृष्टिर्भवति ।

हे देव, वाणी मधुरमधुरसस्यन्दिनी भवति । पाणी त्वत्पादयोः पीठी तस्यां परिमलनं

रज उद्वर्तनधूलिस्तस्य राजिस्तया मैत्री मेलापस्तया पवित्री । चैतः स्वच्छन्दस्य चर्या

तया परिणतं प्रवृत्तम्, करुणाया आरामार्थं विश्रामस्तस्य धाम । 'आरामः स्यादुपवनम् ॥

 
तस्यैकस्याङ्घ्रिपीठं स्फुटमुकुटमणिप्रौढरोचिःप्रतानैः
 

क्षोणीपालाः शिरोमिः करपुटटितैरञ्जसा रञ्जयन्ति ।

धत्ते धन्यः स चैकः सितरुचिरुचिरच्छत्रशुश्रोत्तरीयां

लक्ष्मीमुद्दामरामाकरकमलचलच्चामरोदारहासाम् ॥ ३१ ॥

 
तं वाणीभिरृणन्ति श्रवणपुटसुधास्यन्दिनीधास्यभिर्मुनीन्द्रा

गीतैर्गायन्ति विद्याधरवरनितास्तस्य चित्रं चरित्रम् ।

विद्वद्गोष्ठीषु तस्य प्रसरति कृतिनो दानदाक्षिण्यवार्ता

कीर्तिर्जागर्ति तस्य प्रवरक विवचोभङ्गिसन्मङ्गलेषु ॥ ३२ ॥

 
कि वान्यन्नैष पश्यत्यलममलशिखापिङ्ग जिह्वास्फुलिङ्ग-

स्फूर्जहंद्द्ंष्ट्राकरालं भ्रुकुटिकुटिलितं भीषणं कालवक्रम् ।
त्रम् ।
स्वामिन्मन्दानिलान्दोलितललितलतानृत्तकान्ते वनान्ते

शान्तेर्ष्यास्त्वामविद्याजडजगदगदं<flag></flag>कारमारायेद्यः ॥ ३३ ॥

(तिलकम्)
 
सि.
 
लो

 
झी
णीपाला भूपा अडिङ्घ्रिपीठं रञ्जयन्ति । कस्य । तस्य । कथम् । अञ्जसा आर्जवेन । कैः ।

`शिरोमिः । कीदृशैः । स्फुटाश्च ते मुकुटेषु मणयस्तेषु प्रौढामि पूर्णानि रोचिषां प्ग्रतामानि दी
स्य
<flag></flag>
स्यङ्
कुरा येषाम् । स वैचैको लक्ष्मीं धत्ते । कीदृशः । धन्यः कृतपुष्ण्यः । कीदृशीम्
।सि
तरुविचन्द्रवदुचिवच्चन्द्रवद्रुचिरं च तच्छवंत्रं तदेव शुभ्रमुत्तरीयं यस्यास्ताम् । अन्यन्धच्च उद्दामा चासौ

रामा तस्याः करावेव कमले तयोश्चलच तभ्याच्चामरं तदेवीवोदारो हारो यस्याः सा ताम् ॥

मुमीन्द्रास्तं गृणन्ति स्तुवन्ति । काभिः । वाणीमिः । कीदृशीभिः । श्रवणपुटेषु सुधां स्य-

न्दन्त इति ताभिः । विद्याधराणां वराश्च ता वनिताश्चरित्रं गायन्ति । कैः । गीतैः । कस्य ।

तस्य । कीदृशम् । चित्रमद्भुतम् । दानं च दाक्षिण्यं च तयोर्वार्ता प्रसरति संचरति ।

कासु । विद्वद्गोष्ठीषु । पण्डितसमाभास्वित्यर्थः । कीर्तिर्जागर्ति तिं। कस्य । तस्य । केषु । प्रवराञ्च
श्च
ते कवयस्तेषां वचोभङ्गयो वाक्यविच्छित्तयः । काव्यानीत्यर्थः । ता एव सन्मङ्गलानि

तेषु ॥ हे स्वामिन्, अन्यत्किं वा भवति । एष कालवक्त्रं यममुखं न पश्यति । कीदृशम् ।

अनलस्य शिखामिः पिशङ्गाश्च ता जिलाह्वास्ताभिः स्फूर्जन्त्य उल्लसन्त्यश्च ता दंष्ट्रास्ताभिः
 
Digitized by Google
 
-