This page has not been fully proofread.

काव्यमाला ।
 
एष पाको भवति । केषाम्, स्वां भेजुषां सेबमानानाम् । अहो आबर्ये । स्वां कम् ।
अक्षामो बहुलश्चासौ प्रसादस्तस्य जलधिस्तम् । एष कः । यतो दृष्टिः पीयूषवृष्टिर्भवति ।
हे देव, वाणी मधुरमधुरसस्यन्दिनी भवति । पाणी त्वत्पादयोः पीठी तस्यां परिमलनं
रज उद्वर्तनधूलिस्तस्य राजिस्तया मैत्री मेलापस्तया पवित्री । चैतः स्वच्छन्दस्य चर्या
तया परिणतं प्रवृत्तम्, करुणाया आरामार्थ विश्रामस्तस्य धाम । 'आसमः स्यादुपवनम् ॥
तस्यैकस्यापीठं स्फुटमुकुटमणिप्रौढरोचिःप्रतानैः
 
क्षोणीपालाः शिरोमिः करपुटमटितैरअसा रजयन्ति ।
धत्ते धन्यः स चैकः सितरुचिरुचिरच्छत्रशुश्रोत्तरीयां
लक्ष्मीमुद्दामरामाकरकमलचलच्चामरोदारहासाम् ॥ ३१ ॥
तं वाणीभिरृणन्ति श्रवणपुटसुधास्यन्दिनीभिर्मुनीन्द्रा
गीतैर्गायन्ति विद्याधरवरजनितास्तस्य चित्रं चरित्रम् ।
विद्वगोष्ठीषु तस्य प्रसरति कृतिनो दानदाक्षिण्यवार्ता
कीर्तिर्जागर्ति तस्य प्रवरक विवचोभङ्गिसन्मङ्गलेषु ॥ ३२ ॥
कि वान्यन्नैष पश्यत्यलममलशिखापिङ्ग जिह्वास्फुलिङ्ग-
स्फूर्जहंष्ट्राकरालं भ्रुकुटिकुटिलितं भीषणं कालवक्रम् ।
स्वामिन्मन्दानिलान्दोलितललितलतानृत्तकान्ते वनान्ते
शान्तेर्ष्यास्त्वामविद्याजडजगदगदंकारमाराभयेद्यः ॥ ३३ ॥
(तिलकम्)
 
सि.
 
लोणीपाला भूपा अडिपीठं रजयन्ति । कस्य । तस्य । कथम् । अजसा आर्जवेन । कैः ।
`शिरोमिः । कीदृशैः । स्फुटाव ते मुकुटेषु मणयस्तेषु प्रौढामि पूर्णानि रोचिषां प्रतामानि दी
स्यकुरा येषाम् । स वैको लक्ष्मीं धत्ते । कीदृशः । धन्यः कृतपुष्यः । कीडशीम्
तरुविचन्द्रवदुचिरं च तच्छवं तदेव शुभ्रमुत्तरीयं यस्यास्ताम् । अन्यन्ध उद्दामा चासौ
रामा तस्याः करावेव कमले तयोश्चलच तभ्यामरं तदेवीदारो हारो यस्याः सा ताम् ॥
मुमीन्द्रास्तं गृणन्ति स्तुवन्ति । काभिः । वाणीमिः । कीदृशीभिः । श्रवणपुटेषु सुधां स्य-
न्दन्त इति ताभिः । विद्याधराणां वराव ता वनिताश्चरित्रं गायन्ति । कैः । गीतैः । कस्य ।
तस्य । कीदृशम् । चित्रमद्भुतम् । दानं च दाक्षिण्यं च तयोर्वार्ता प्रसरति संचरति ।
कासु । विद्वगोष्ठीषु । पण्डितसमास्वित्यर्थः । कीर्तिर्जागर्ति । कस्य । तस्य । केषु । प्रवराञ्च
ते कवयस्तेषां वचोभङ्गयो वाक्यविच्छित्तयः । काव्यानीत्यर्थः । ता एव सन्मङ्गलानि
तेषु ॥ हे स्वामिन्, अन्यत्किं वा भवति । एष कालवक्रं यममुखं न पश्यति । कीदृशम् ।
अनलस्य शिखामिः पिशङ्गाश्च ता जिलास्ताभिः स्फूर्जन्त्य उल्लसन्त्यश्च ता दंष्ट्रास्ताभिः
 
Digitized by Google
 
-