This page has been fully proofread once and needs a second look.

४०२
 
काव्यमाला ।
 
हे स्वामिन्, भक्तिस्पृशो मान्मथीं तापव्यथां भिन्दन्ति । किं कृत्वा । सौमनसं त्स्र-

ग्दाम निबध्य । कुत्र । वपुषि । कस्य । भक्तः । कीदृशस्य । भस्मीभावितो मन्मथो येन

तस्य । कीदृशाः । दोलाया आन्दोलनं चलनं तेन विह्वला चासाविन्दुवदना तस्या दोःक-

न्दली तस्याश्चन्दनं तस्य स्यन्दस्तेन निमीलितार्थाधानि नयनानि येषां ते ॥

 
स्वामिन्यस्तव पादपङ्कजयुगं भक्त्याभ्यषिञ्चन्मुहुः

पूजान्तेषु नमन्नमन्दमुदितानन्दानुश्रुलेशोत्करैः ।

तस्याङ्कीघ्री ललिताक्षिपक्ष्मपटलप्रान्तस्रुतार्णः कण-

श्रेणीभिः स्नपयन्त्यनङ्गविगलन्मानाः कुरङ्गीहशः ॥ १८ ॥
हे स्वामिन्,
कुरङ्गीदृशः ॥ १८ ॥
 
हे स्वामिन्, कुरङ्गीदृशः
द्ङ्घ्री पादौ स्वपयन्ति । काभिः । लितानि च तानि अ-

क्षीणि तेषां पक्ष्मपटलानि तेषां प्रान्तस्तस्मात्श्रुता येऽर्णः कृष्णणाकणास्तेषां श्रेणय-

स्ताभिः । कीदृश्यः । अनङ्गेन विगलन्मानो यासां ताः । तस्य कस्य । यः पादपङ्कजयुग-

मभ्यषिञ्चत् । कस्य । तव । कया । भक्त्या । कीदृशः । नमन् । कदा । पूजान्तेषु । कैः ।

अमन्दमनल्पमुदिता उत्पन्नाश्. ते आमन्दाञ्जश्रुलेशोत्करास्तैः ॥
 

 
त्वामक्षामशुभानुभावविभवं भालाग्निकीलावली-

संरम्भादभियोक्तुमक्षमतया साक्षादुपेक्ष्य स्मरः ।

नूनं हन्ति मिनिरन्तरं भव भवत्सेवैकहेवाकिनं
 

कर्णाम्भ्यर्णवलत्कटाक्षविशिखश्रेणीभिरेणीदृशाम् ॥ १९ ॥
 

 
हे भव, नूनं निश्चितं स्मरो भवत्सेवैकहेवाकिनं हन्ति । कथम् । निरन्तरमविधिच्छि-

न्
नम् । काभिः । कर्णस्याभ्यर्षेणं तत्र वलन्त्यश्च ताः कटाक्षविशिखश्रेण्यास्ताभिः । कासाम् ।

एणीदृशां मृगाक्षीणाम् । किं कृत्वा । त्वामुपेक्ष्य । कया। अक्षमतया । किं कर्तुम् । अभि-

योक्तुम् । कथम् । साक्षात्स्वरूपेण । कुतो हेतोः, भाले अभिग्निस्तस्य कीला ज्वालास्तेषा-

मावल्यस्तासां संरम्भ <flag></flag>टोपस्तस्मात् । त्वां कीदृशम् । अक्षामः शुभानुभावविभवो

यस्य तम् ॥
 

 
आदौ भक्तिवयस्यया परिचयान्नी तोन्मुखत्वं शनै-

रारूडा विषमेषुवर्त्मसु चिरं भ्रान्ताथ तान्तेः पदम् ।

दूतीकृत्य नवानवद्यवचसं देवीं पुरो भारती-

मेषा त्वामुपगन्तुमिच्छति पतितिं प्रोद्दामकामा मतिः ॥ २० ॥

 
एषा मतिरिच्छति । किं कर्तुम् । त्वामुपगन्तुम् । कीदृशी । प्रोद्दामः कामोऽभिलाषो

यस्याः । त्वां कम् । पतिं स्वामिनं भर्तारं वा । किं कृत्वा भारतीतीं दूतीकृत्य । कुत्र । पु-

रोऽप्ग्रे । कीदृशीम् । नवानवद्यवचसम् । मतिः कीदृशी । उन्मुखबमुन्मुखतां <flag></flag>नीता प्रा-
Digitized by Google