This page has not been fully proofread.

४०२
 
काव्यमाला ।
 
हे स्वामिन्, भक्तिस्पृशो मान्मथीं तापव्यथां भिन्दन्ति । किं कृत्वा । सौमनसं त्र-
ग्दाम निबध्य । कुत्र । वपुषि । कस्य । भक्तः । कीदृशस्य । भस्मीभावितो मन्मथो येन
तस्य । कीदृशाः । दोलाया आन्दोलनं चलनं तेन विहला चासाविन्दुवदना तस्या दोःक-
न्दली तस्याश्चन्दनं तस्य स्यन्दस्तेन निमीलितार्थानि नयनानि येषां ते ॥
स्वामिन्यस्तव पादपङ्कजयुगं भक्त्याभ्यषिञ्चन्मुहुः
पूजान्तेषु नमन्नमन्दमुदितानन्दानुलेशोत्करैः ।
तस्याङ्की ललिताक्षिपक्ष्मपटलप्रान्तस्रुतार्णः कण-
श्रेणीभिः स्नपयन्त्यनङ्गविगलन्मानाः कुरङ्गीहशः ॥ १८ ॥
हे स्वामिन्, कुरङ्गीदृशः अद्री पादौ स्वपयन्ति । काभिः । उलितानि च तानि अ-
क्षीणि तेषां पक्ष्मपटलानि तेषां प्रान्तस्तस्माता येऽर्णः कृष्ण जळकणास्तेषां श्रेणय-
स्ताभिः । कीदृश्यः । अनङ्गेन विगलन्मानो यासां ताः । तस्य कस्य । यः पादपङ्कजयुग-
मभ्यषिञ्चत् । कस्य । तव । कया । भक्त्या । कीदृशः । नमन् । कदा । पूजान्तेषु । कैः ।
अमन्दमनल्पमुदिता उत्पन्नाच. ते आमन्दाञ्जलेशोत्करास्तैः ॥
 
त्वामक्षामशुभानुभावविभवं भालाग्निकीलावली-
संरम्भादभियोक्तुमक्षमतया साक्षादुपेक्ष्य स्मरः ।
नूनं हन्ति मिरन्तरं भव भवत्सेवैकहेवाकिनं
 
कर्णाम्यर्णवलत्कटाक्षविशिखश्रेणीभिरेणीदृशाम् ॥ १९ ॥
 
हे भव, नूनं निश्चितं स्मरो भवत्सेवैकहेवाकिनं हन्ति । कथम् । निरन्तरमविधि-
नम् । काभिः । कर्णस्याभ्यर्षे तत्र वलन्त्यश्च ताः कटाक्षविशिखश्रेण्यास्ताभिः । कासाम् ।
एणीदृशां मृगाक्षीणाम् । किं कृत्वा । त्वामुपेक्ष्य । कया। अक्षमतया । किं कर्तुम् । अभि-
योक्तुम् । कथम् । साक्षात्स्वरूपेण । कुतो हेतोः, भाले अभिस्तस्य कीला ज्वालास्तेषा-
मावल्यस्तासां संरम्भ आटोपस्तस्मात् । त्वां कीदृशम् । अक्षामः शुभानुभावविभवो
यस्य तम् ॥
 
आदौ भक्तिवयस्यया परिचयानी तोन्मुखत्वं शनै-
रारूडा विषमेषुवर्त्मसु चिरं भ्रान्ताथ तान्तेः पदम् ।
दूतीकृत्य नवानवद्यवचसं देवीं पुरो भारती-
मेषा त्वामुपगन्तुमिच्छति पति प्रोद्दामकामा मतिः ॥ २० ॥
एषा मतिरिच्छति । किं कर्तुम् । त्वामुपगन्तुम् । कीदृशी । प्रोद्दामः कामोऽभिलाषो
यस्याः । त्वां कम् । पतिं स्वामिनं भर्तारं वा । किं कृत्वा भारती दूतीकृत्य । कुत्र । पु-
रोऽप्रे । कीदृशीम् । नवानवयवचसम् । मतिः कीडशी । उन्मुखबमुन्मुखतां नीता प्रा-
Digitized by Google