This page has been fully proofread once and needs a second look.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
३७९
 
र्तिकर, त्वं शुचां भक्तजनदुःखानां शमनाय निवारणाय ना पुरुषो भवसि । नृशब्दः ।

निजभक्तजनार्तिवारणे तवाखण्डितं पौरुषमित्यर्थः । हे विभो, विपाशं पञ्चकलारूपेणा-

वरणं पाशः स विगतो यस्मात्तत् । तथा अनाशमक्षयं शं कैवल्यं मे देहि । त्वं किं-

भूतः । अनाथानामशरणानां जनानां प्रथिता । विस्तीर्णा इति यावत् । आशा मनो-

रथा येन तत्तादृशं मनश्चित्तं यस्य स तादृशः अनाथजनप्रथिताशमनाः ॥
 

 
मधुनाशिनार्चित समं मधुना मधुनामपुष्पजनुषा मधुना ।
 

मधुनालसामिव वधूमधुनामधुना हुप्लुतां त्वयि गिरं मधुना ॥ ६२ ॥
 

 
अत्र मधुनाशिना इति, अर्चित इति, समं इति, मधुना इति, मधुनामपुष्पजनुषा

इति, मधुना इति, मधुना इति, अलसां इति, इव इति, वधूं इति, अधुनां इति, अ-

धुना इति, प्लुतां इति, त्वयि इति, गिरं इति, मधुना इति पदच्छेदः । हे मधुनाशि-
ना

नार्
चित मधुनामदानववैरिणा विष्णुना अचिंर्चित पूजित, केन समम् । मधुनामपुष्पं म
-
धूकं 'मधुकेऽपि मधु स्मृतम्' इत्युक्तदिशा मधुनामानि मधूकाख्यानि यानि पुष्पाणि

तेभ्यो जनुर्जन्म यस्य तत्तादृशेन मधुनामपुष्पजनुषा मधुना किंजल्केन कारणभूतेन म

धुना वसन्तेन समं अर्चित मधूकपुष्पोद्भवेन किंजल्केन करणेन वसन्तेनाप्यर्चित ।

मधूना प्लुतामिति मधुना क्षौद्रेण श्रुप्लुताम् । मधुमधुरामित्यर्थः । गिरं वाणीं त्वयि विषये

अधुनां अकम्पयम् । 'धूञ् कम्पने' धातुः । सुप्तामित्र बोधितवानस्मीत्यर्थः । कामिव ।

मधुनालसा मधुना मद्येनालसां मन्दसौष्ठवां वधूमिव । यथा कश्चिद्वधूं धुनोति तथा ॥
 

 
वसु धान्यमुज्झितुमपीवसु धावसुधासितच्छवियशोवसुधा ।

वसुधातृवन्द्य यदसावसुधा वसुधाम दृक्तव नवेव सुधा ॥ ६३ ॥
 

 
अत्र वसु इति, धान्यं इति, उज्झितुं इति, अपीवसु इति, धाव इति, सुधासित-

च्छवियशोवसुधा इति, वसुधातृवन्द्य इति, यत् इति, असौ इति, असुधा इति, वसु-
धाम इति, ह

धाम इति, दृ
गिति, तव इति, नवा इति इव इति, सुधा इति पदच्छेदः । हे वसुधा-

तृवन्द्य । वसवोऽष्टौ देवयोनयः तथा धातारः स्रष्टारो मुनयश्च तैर्वन्द्य हे विभो, अपीवसु

न पीवानो धनधान्यादिसमृद्ध्या स्थूलास्तेषु कृशेषु जनेषु वसु धनं धान्यं च उज्झितुं

त्यक्तम् । दातुमित्यर्थः । तेषु धनं धान्यं दातुं धाव वेगेन गच्छ। शीघ्रमेव गत्वा देही-

त्यर्थः । त्वं कः । आरोपेण योजना - सुधासितच्छवियशोवसुधा सुधावत्सिता छवि-

र्यस्य ईदृशं यद्यशस्तस्य वसुधा भू: आस्पदम् । अमृतच्छविय- शोभूमिस्त्वमित्यर्थः ।

तत्कुत इत्याह – यद्यस्मात्कारणात्तव विभोर्डकदृक् असुधा असून्प्राणान्धत्ते ददाति अ-

सुधा भवति । 'हुडुधाञ् दानधारणयोः' धातुः । दृक् केव । नवा नूतना सुधेव दृक्

किंभूता । वसुनस्तेजसः सूर्येन्द्रभिग्निरूपस्य धाम स्थानम् ॥
 
-
 

 
समयासिषुः क्व न विकासमया समयापतिं जगति यं समया ।

समया भवन्ति च विलासमया स मया गिरार्च्यत सुधामया ॥ ६४ ॥
 
Digitized by Google