This page has not been fully proofread.

३७६
 
काव्यमाला ।
 
सारावकोकिलवचः समसूक्तिसारा
सारावलीव गुरुंतापकृतापसारा ॥ १३ ॥
 
हे भगवन्, मम मन्दमतेर्धीर्बुद्धिस्त्वयि विभौ विषये मन्दसारा मन्दः सारो गमनं
यस्याः सा तादृशी भवति । किंभूता । सारासहा सारमुचितमुत्कृष्टं न सहते सारा-
सहा । अनुचितमार्गगेत्यर्थः । पुनः किंभूता । सह आराधनेन वर्तते या साराधना । अत्र
हेतुः—
किंभूता । विहितो मोहनिशायामविद्यारूपनिशायामभिसारो यया । पुनः की-
दृशी । सह आरावेण कुहू इति शब्देन वर्तन्ते तादृशा ये कोकिलास्तेषां वचसा समः
सूक्तिसार उत्कृष्टकाव्यं यस्याः सा । पुनः किंभूता। गुरोर्महतस्तापस्य त्रिविधस्य
कृतोऽपसारो निःशेषीकरणं यया सा। केव। सारावलीव सारावली औषधिरिव ज्वर-
तापहारिका ॥
 
सामात्यभूपसदसीक्षितसूक्तिसामा
सामाजिकाहितनुतिः कृतसेर्ष्यसामा ।
सामान्यवर्त्म न ययाश्रयमोजसा मा
 
सा मान्यता त्वयि विभो मुचदजसा मा ॥ ५४॥
हे विभो, यया मान्यतया अहं सामान्यवर्त्म कर्मभूतं ओजसा करणभूतेन न आ-
श्रयम् । क्रियापदमेतत् । सा मान्यता पूज्यता त्वयि विभोविषये मा मां कर्मभूतं मा
मुचत् । यथा त्वमेव जगदीशो मम मान्यस्तथा भूयादित्यर्थः । किंभूता मान्यता । ई-
क्षितानि सूक्तयः प्रौढोक्तय एव सामानि यया सा । कुत्र । सामात्या अमात्यैः सहिता
ये
भूपा राजानस्तेषां सदसि । पुनः कीदृशी । सामाजिकै: सभ्यैराहिता कृता नुति-
र्यस्यां सा । तथा कृतं सेयैरपि साम यस्याः सा ॥
 
धारा गिरेरिव तरीव सकर्णधारा-
धारार्पणी तव हगूषरवर्षधारा ।
धारापुरीव सुखदा दुरितासिधारा
 
धारा परार्तिहरणे हतषड़िधारा ॥ ५५ ॥
 
हे विभो, तव दृक् अनुग्रहदृक् सुखदा भवति । किंभूता। आधारार्पणी आधार-
मर्पयति तादृशी । केव । गिरेः पर्वतस्य धारा सानुभूरिव । पुनः किंभूता । सकर्णधारा
सह कर्णधारया वर्तते या सा । कर्णान्तव्यापिनीत्यर्थः । केत्र । तरीव नौरिव । सापि सह
कर्णधारेण वर्तते या सा तादृशी भवति । 'कर्णधारस्तु नाविकः' इत्यमरः । पुनस्तव
दृक् किंभूता । ऊषरे वर्षधारा । तथा सुखदा महानन्दप्रदा । केत्र । धारापुरीव । तथा
दुरितानां प्रागर्जितानां पातकानामसिधारा खड्गधारा तथा परेषामार्तिहरणे धारा परा-

 
Digitized by Google