This page has not been fully proofread.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
कारागृहेऽत्र भवनामनि मोचिका रा
काराजखण्डशिखर क्षपितान्धकारा ॥ ४५ ॥
 
हे राकाराजखण्डशिखर । राकाराजश्चन्द्रस्तस्य खण्ड: शिखरे मौलौ यस्य स तस्य
संबोधनम् । अत्र भवनामनि संसाराख्ये कारागृहे बन्धनागारे तव विभोः कृपां विना
का मोचिका भवति । न कापि मुक्तिदायिनीत्यर्थः । का कीदृशी । रामणीयकत्वेन
रम्यत्वेन कृत इन्दुकराणां चन्द्रकिरणानामनुकारो येन स तथाविध आकारो यस्याः
सा रामणीयककृतेन्दुकरानुकाराकारा । पुनः किंभूता । प्रथितोपकारा प्रथित उप-
कारो यस्याः सा । पुनः किंभूता । क्षपितान्धकारा क्षपितोऽन्धकारो मोहतमोरूपो
 
यया सा ॥
 
काशान्तचित्तधृतमुक्तिपथावकाशा-
काशान्तवर्तिरविवत्प्रचुरप्रकाशा ।
काशावकीर्णखिलतुल्यकृतान्तकाशा
 
का शाम्भवीं दृशमृते भृतसेवकाशा ॥ ४६ ॥
 
का कत्रीं भृतसेवकाशा भृता पूरिता सेवकानां शिवैकतानानामाशा अभिलाषो
यया सा तादृशी भवति । कामृते । शांभवीं शंभुसंबन्धिनीं दृशं कृपादृष्टिं विना । का
कीदृशी । का ईषत् शान्तं चित्तं मनो येषां ते काशान्तचित्ता तैर्वृतो मुक्तिपथस्याव-
काशो यया सा । पुनः किंभूता । प्रचुरः प्रकाशो यस्याः सा । किंवत् । आकाशान्तव-
तिरविवत् आकाशस्य नभसोऽन्ते वर्तते तादृशो यो रविः सूर्यस्तद्वत् । पुनः किंभूता ।
काशैस्तृणविशेषैरवकीर्ण च तत्खिलमनाहतमरण्यं तेन तुल्या कृता अन्तकाशा यमदि-
ग्यया सा । यथारण्ये कञ्चिन्न प्रविशति तथा भगवद्दृक्पातेनान्तकदिशि न कोऽपीत्यर्थः ।
'द्वे खिलाप्रहते समे' इत्यमरः ॥
 
कां तापतान्तिमुपयान्ति शुचौ न कान्ताः
कान्तावलम्बितकराः स्खलितांशुकान्ताः ।
कान्ता हठाद्वनचरैर्मृदितालकान्ता
 
कान्तारगास्त्वदनुरक्तनृपारिकान्ताः ॥ ४७ ॥
 
हे भगवान्, त्वदनुरक्तनृपारिकान्ता त्वयि विभावनुरक्ता वाङ्मनः कर्मभिस्त्वद्भावना-
सक्ता ये नृपा राजानस्तेषां ये अरयः शत्रवस्तेषां कान्ता अङ्गनास्तापेन तान्तिग्ल-
निस्तापतान्तिः कां न तापतान्तिमुपयान्ति गच्छन्ति । कस्मिन् । शुचौ निदाघे ।
किंभूता । कान्तारगाः । 'कान्तारं दूरशून्योऽध्वा' इत्यमरः । कान्तारं मरुभूमिं गच्छ-
न्तीति तादृश्यः । पुनः किंभूताः । कान्ता रमणीयाः । पुनः किंभूताः । कान्ता अभि-
लषिताः । पुनः किंभूताः । कान्तैः पतिभिरवलम्बिताः करा यासां ताः । तथा स्ख-
Digitized by Google