This page has not been fully proofread.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
>
 
अयमात् इति, अयं इति, आश्रितः इति त्रसति इति, शंसति इति, शंसति इति, शं
इति च इति यः इति, धृतमुदं इति तं इति, उदन्तं इति, उदश्चय इति पदच्छेदः ।
हे धृतिप्रद भीरूणां धैर्यार्पण, त्वं धृतमुदं दृढीकृतानन्दं तमुदन्तं वृत्तान्तमुदञ्चय प्रक-
टय । तं कमित्याह —अनयत इत्यादि । यतो यस्मादुदन्ता वृत्तादनयतो दुर्नयाद्धेतो-
र्नयतोऽप्राप्तकालानपि कुहेवाकतो हरतः अयमात्संयमरहितात् यमात्कृतान्तादयं मल्ल-
क्षण आश्रितः शरणागतो न त्रसति न बिभेति । तमेव वृत्तान्तं प्रकटीकुर्वित्यर्थः । पु
नश्च तमुदन्तं कम् । शंसति स्तुवति जने यश्च शं निश्रेयसं शंसति सूचयति । शंसतीति
सप्तम्येकवचनम् । अकालमृत्युशमनं निःश्रेयसप्राप्तिनिमित्तं तं वृत्तान्तं प्रकटयेत्यर्थः ॥
 
शुभवता भवता भवतारिणा शकलिता कलिता कलितापभूः ।
 
हर कृतान्तकृतान्तकृतान्तनो किममता ममता मम तादृशी ॥ २९ ॥
 
अत्र शुभवता इति, भवता इति, भवतारिणा इति, शकलिता इति, अकलिता
इति, कलितापभूः इति, हर इति, कृतान्तकृतान्तकृतान्त इति, नो इति, किं इति,
अमता इति, ममता इति, मम इति तादृश इति, पदच्छेदः । हे हर भवामयहर ।
तथा कृतान्तस्य यमस्य यः कृतान्तो बलादनन्तजन्तुहरणहेवाकरूपः सिद्धान्तो निश्चय-
स्तस्य कृतोऽन्तोऽवसानं येन स कृतान्तकृतान्तकृतान्तस्तस्य संबोधनं हे कृतान्तकृता-
न्तकृतान्त, शुभवता प्रशस्तकल्याणप्रदेन तथा भवात्संसारात्तारयतीति तेन भवतारिणा
संसारसागरोत्तारकेण भवता स्वामिना मम आश्रितस्य अमतानभिप्रेता ममता । ममेद-
मिति भावो ममता । पुत्रदारधनादिषु ममेति भावः । मम तादृशी अतिप्रसिद्धा कि नो
शकलिता खण्डिता । ममता किंभूता । अकलिता अगणिता। असंख्येत्यर्थः । पुनः किं
भूता । कलितापभूः कलिकालनिमित्तस्य त्रिविधस्य तापस्य भूः प्रसूतिः ॥
 
विशदशोभयशोभय शोभय त्रिजगदक्षमदक्षमदक्षम ।
 
स्वपदमानय मानय मा नयक्षतसमक्षयमक्षयमक्षय ॥ ३० ॥
 
>
 
अत्र विशदशोभयशोभय इति, शोभय इति, त्रिजगत् इति अक्षमदक्षमदक्षम इति,
स्वपदं इति, आनय इति, मानय इति, मा इति, नयक्षतसमक्षयमक्षयं इति, अक्षय इति
पदच्छेदः, हे विशदशोभयशोभय । विशदा निर्मला शोभा यस्य तत्तादृशं यशो यस्य ई-
दृशमभयमभयदानं यस्य तस्य संबोधनम् । हे अक्षमदक्षमदक्षम । अक्षमः क्षान्तिर
हितो यो दक्षो दक्षमुनिस्तस्य मदं गर्व क्षमते यस्तस्य संबोधनम् । तथा हे अक्षय अ
निधन भगवन्, मा मां कर्मभूतं स्वपदमानय निजं पदं प्रापय । अत एव मानय । मां
संमानभाजनं संपादयेत्यर्थः । स्वपदं किंभूतम् । नयक्षतसमक्ष यमक्षयं नयेन दुष्टदमनप्रव-
णया नीत्या क्षतो बाधितः क्षयं प्रापितो वा समक्षं सर्वलोकप्रत्यक्षमेव यमक्षयः कृतान्त-
निवासो येन तादृशम् ॥
 
Digitized by Google