This page has been fully proofread once and needs a second look.

३० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
त्वं प्राप्ताः । ते के इत्याह - हे सिद्धसाध्यार्चित । सिद्धाः साध्याश्च देवयोनयस्तैरर्चितः

पूजितस्तत्संबोधनम् । हे देव, ये जना रताः । अर्थात्वय्येव त्वदेकशरणा एव । ते त

विभोः अतानवं तनुत्वरहितं महान्तं नवं स्तवं तेनुर्विस्तारयामासुः । 'तनु विस्तारे
'
धातुः । मन्दरगिरेर्भगवन्निवासतया प्रशस्तस्य समस्तसुखोपभोगभूमित्व संभावनास्पदत्वम्॥

 
सदय मोदय मोदयमोक्षदं कृशमदः शमदः शमदः कुरु ।
 

न हि तता हितताहिततायनैः कृतनुते तनुते तनु ते शुभम् ॥ २३ ॥
 
,
 
-
 

 
अत्र सदय इति, मोदय इति, मा इति, उदयमोक्षदं इति, कृशमद इति, शमद इति,

शं इति, अदः इति, कुरु इति, न इति, हि इति, तता इति, हि तता इति, आहित-

तायनैः इति कृतनुते इति, तनुते इति तनु इति, ते इति, शुभम् इति पदच्छेदः ।

हे सदय सकृप परमेश्वर, त्वं कर्ता मा मां मोदय आनन्दय । हे विभो, कृशस्त्रिजगद-

धीशत्वेऽयि स्वल्पो मदोऽहंकारो यस्य स तादृक् त्वं उदयमोक्षदं भुक्तिमुक्तिदमदः

आमुष्मिकं शं कल्याणं भवाब्ध्युद्धरणरूपं कुरु । किंभूतस्त्वम् । शमद उपशमप्रदः । न

हीत्यादि । हि यस्मादाहिततायनैः । 'तायृ पालने' धातुः । आहितं कृतं तायनं पाल-

नम् । उपलक्षणमेतत् । पालनादि यैस्ते तादृशा आहिततायना विष्ण्वादयस्तैः कृतनुते

विहितस्तुते श्रीशंभो, तता विस्तीर्णा ते तव संबन्धिनी हितता सस्नेहता तनु अल्पं

शुभं कल्याणं न तनुते । अपि तु महदेव कल्याणं विस्तारयतीत्यर्थः ॥
 

 
रसमये समयेऽसमयेहया धनमहीनमहीनमहीष्वपि ।
 

कृतमुदात्तमुदात्तमुदाहृतं तदिदमापदमाप दमापहम् ॥ २४ ॥
 

 
अत्र रसमये इति, समये इति, असमया इति, ईहया इति, धनं इति, अहीनं इति,

अहीनमहीषु इति, अपि इति कृतमुत् इति, आत्तं इति, उदात्तं इति, उदाहृतं इति,

तत् इति, आपदं इति, आप इति, दमापहम् इति पदच्छेदः । हे भगवन्, दमापहं

मदहेतुत्वादुपशमहारि तदिदं धनमापदं विनाशमाप प्रापत् । तदिदं किम् । यदित्यध्या-

हारः । अहीनां सर्पाणामिना वासुक्यादयस्तेषां महीषु नागाधिपभूमिष्वपि उदाहृतं स-

र्वजनेन सर्पाधिपस्थानादिषु कीर्तितम् । तथा उदात्तमुदारम् । तथा कृतमुत् कृता मु

द्धर्षो येन तत्तादृशम् । अहीनमखण्डितं यद्धनं रसमये अतिसरसे समये यौवनावसरे अ
-
समया अनन्यसामान्यया ईहया चेष्टया मया आत्तं गृहीतम् ॥
 

 
मदनवादनवादनवासनायतनयातनया तनयाम्बुधेः ।
 

अकृत वै कृतवैकृतवैशसा सकमला कमला कमलाघवम् ॥ २९ ॥
 
13
 
"
 

 
अत्र मदनवादनवादनवासनायतनयातनया इति तनया इति, अम्बुधेः इति अकृत

इति वै इति, कृतवैकृतवैशसा इति, सकमला इति, कमला इति, कं इति, अलाघवम्,

इति पदच्छेदः । हे भगवन्, सह कमलेन पद्मेन वर्तते या सा कमला लक्ष्मीरम्बुधेः
 
Digitized by Google