This page has been fully proofread once and needs a second look.

२८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
तत्संपर्कादहमिह सहे देव मानावमाना-

वार्तः प्राप्तः शरणमधुना त्वामुदारं मुदारम् ॥ २२ ॥
 

 
हान्या क्षीणवित्ततारूपया विपदा शान्तं तादृशे हानिशान्ते निशान्ते गृहे निवसतो

मम भङ्गुरा आभा यस्य स तादृशस्तं शिशुं बालं मृगमिव वागुरा मृगबन्धनी मम

चित्तं स्त्रीणां वनितानां दृष्टी रुन्धे । हे देव । दीव्यति परमाकाशे देवस्तत्संबोधनम् ।

तस्याः स्त्रीजनदृष्टिवागुरायाः संपर्कान्मानावमानावप्यहं सहे। अतब अरमत्यर्थमार्तो

दीन: सन्नधुना उदारं कृपामृतासारसिक्तचेतस्त्वादत्यौदार्ययुतं शरणं रक्षितारं मुदा

प्रीत्या प्राप्तोऽहम् ॥
 

 
प्राज्यं राज्यं नृपतिमकरीरत्ननिर्यत्ननिर्य-

द्रश्मिस्रोतः स्नपितचरणं क्रान्तसामन्तसाम ।

सभ्रूभङ्गं मुनिजनमनः क्षोभिरामाभिरामा
 
वक्

वक्त्
रं बिभ्रत्युपचितरतिर्घस्मरेण स्मरेण ॥ २३ ॥
 
३४७
 

 
द्वारि क्षोभः क्षितिरगुहाभोगजानां गजानां
 

का वा संख्या प्रकटितविपद्बाधनानां धनानाम् ।

इत्थं लक्ष्मीः कथमिव भजेद्धामहीनं महीनं
 

स्याच्चैनैकस्तव कृतरिपुक्षिप्रसाद प्रसादः ॥२४॥ (युगलकम् )
 

 
हे भगवन्, कृतो रिपूणां क्षिप्रं सादो विनाशो वेन स तादृशस्तव दयालोरेकः प्र-

सादोऽनुग्रहश्चेन्न स्यात्ताहतर्हि इत्थमनेन प्रकारेण धाम्ना तेजसा हीनं महीनं मह्या भूमेरिनः

स्वामी तं राजानं लक्ष्मीः कथमिव भजेत् । इत्थं कथमित्याह – प्राज्यमित्यादि । नृ-

पतीनां राज्ञां या मकर्यः किरीटरचनास्तासु यानि रत्नानि तेभ्यो निर्यद्भी रश्मिप्रवाहैः
स्त्र

स्न
पितौ चरणौ यस्मिमिंस्तादृक् । तथा क्रान्तं सामन्तानां साम संधिर्यत्र तत् प्राज्यमु-

त्कृष्टं राज्यम् । तथा घस्मरेण त्रिजगद्भक्षकेणातिक्षोभात् स्मरेण कामेनोपचिता उप-

चयं प्राप्ता रतिर्यस्याः सा तादृशी । पुनर्मुनिजनस्य मनः क्षोभयतीति तादृशं सभ्रूभङ्गं

भ्रुकुटीकुटिलं वक्त्रं बिभ्रती अभिरामा मनोहारिणी रामा सुन्दरी च । तथा क्षितिध-

राणां या गुहास्तासामाभोगो विस्तारस्तं भजन्तीति तादृशानां दन्तिनां द्वारि क्षो-

भश्च । तथा प्रकटितं विपदां बाधनं यैस्तादृशानां धनानां द्रविणानां का वा संख्या ।

असंख्यत्वात् ॥
 

 
भीमां पतिङ्क्तिं पुरुषशिरसां मस्तकेऽशस्तकेश-

प्रोतां धत्से विबुधसरितो यां तरङ्गान्तरङ्गाम् ।
 
.
 
Digitized by Google