This page has not been fully proofread.

२८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
तत्संपर्कादहमिह सहे देव मानावमाना-
वार्तः प्राप्तः शरणमधुना त्वामुदारं मुदारम् ॥ २२ ॥
 
हान्या क्षीणवित्ततारूपया विपदा शान्तं तादृशे हानिशान्ते निशान्ते गृहे निवसतो
मम भङ्गुरा आभा यस्य स तादृशस्तं शिशुं बालं मृगमिव वागुरा मृगबन्धनी मम
चित्तं स्त्रीणां वनितानां दृष्टी रुन्धे । हे देव । दीव्यति परमाकाशे देवस्तत्संबोधनम् ।
तस्याः स्त्रीजनदृष्टिवागुरायाः संपर्कान्मानावमानावप्यहं सहे। अतब अरमत्यर्थमार्तो
दीन: सन्नधुना उदारं कृपामृतासारसिक्तचेतस्त्वादत्यौदार्ययुतं शरणं रक्षितारं मुदा
प्रीत्या प्राप्तोऽहम् ॥
 
प्राज्यं राज्यं नृपतिमकरीरत्ननिर्यत्ननिर्य-
द्रश्मिस्रोतः स्नपितचरणं क्रान्तसामन्तसाम ।
सभ्रूभङ्गं मुनिजनमनः क्षोभिरामाभिरामा
 
वक्रं बिभ्रत्युपचितरतिर्घस्मरेण स्मरेण ॥ २३ ॥
 
३४७
 
द्वारि क्षोभः क्षितिघरगुहाभोगजानां गजानां
 
का वा संख्या प्रकटितविपद्बाधनानां धनानाम् ।
इत्थं लक्ष्मीः कथमिव भजेद्धामहीनं महीनं
 
स्याच्चैनैकस्तव कृतरिपुक्षिप्रसाद प्रसादः ॥२४॥ (युगलकम् )
 
हे भगवन्, कृतो रिपूणां क्षिप्रं सादो विनाशो वेन स तादृशस्तव दयालोरेकः प्र-
सादोऽनुग्रहश्चेन्न स्यात्ताह इत्थमनेन प्रकारेण धाम्ना तेजसा हीनं महीनं मह्या भूमेरिनः
स्वामी तं राजानं लक्ष्मीः कथमिव भजेत् । इत्थं कथमित्याह – प्राज्यमित्यादि । नृ-
पतीनां राज्ञां या मकर्यः किरीटरचनास्तासु यानि रत्नानि तेभ्यो निर्यद्भी रश्मिप्रवाहैः
स्त्रपितौ चरणौ यस्मिस्तादृक् । तथा क्रान्तं सामन्तानां साम संधिर्यत्र तत् प्राज्यमु-
त्कृष्टं राज्यम् । तथा घस्मरेण त्रिजगद्भक्षकेणातिक्षोभात् स्मरेण कामेनोपचिता उप-
चयं प्राप्ता रतिर्यस्याः सा तादृशी । पुनर्मुनिजनस्य मनः क्षोभयतीति तादृशं सभङ्गं
भ्रुकुटीकुटिलं वक्रं बिभ्रती अभिरामा मनोहारिणी रामा सुन्दरी च । तथा क्षितिध-
राणां या गुहास्तासामाभोगो विस्तारस्तं भजन्तीति तादृशानां दन्तिनां द्वारि क्षो-
भश्च । तथा प्रकटितं विपदां बाधनं यैस्तादृशानां धनानां द्रविणानां का वा संख्या ।
असंख्यत्वात् ॥
 
भीमां पति पुरुषशिरसां मस्तकेऽशस्तकेश-
प्रोतां धत्से विबुधसरितो यां तरङ्गान्तरङ्गाम् ।
 
.
 
Digitized by Google