This page has not been fully proofread.

३३८
 
काव्यमाला ।
 
रन्धकारं तथा अविषादविषाभिभवं विषादो दुःखमेव विर्ष गरलं तेनाभिभवः पराभवः
अविद्यमानो विषादविषाभिभवो यस्य तत्तादृशं च जगद्विहितं ततो हेतोः अहो इत्या-
वर्ये विरहोद्धरणात् रात्रौ यो विरहस्तदुद्धरणात् रथपक्षिणां रथशब्देन तदेकदेशो र-
थाङ्गं गृह्यते तथा रथाङ्गनाम्नां पक्षिणां चक्रवाकाणां मुद्दे तोषाय रविः सूर्य उदेति ।
किं कुर्वन् । तेभ्य एव धृति सौख्यं दिशन् ॥
 
विनयशोभियशोभिरतं मनः परहितारहिता विमला मतिः ।
 
विपुलमङ्गलमङ्गमिति प्रभोः प्रतिफलन्ति फलं स्तुतिवीरुधः ॥ ३१ ॥
प्रभोः श्रीशंभोः स्तुतिवीरुधः स्तुतय एव वीरुधो लता इति फलं प्रतिफलन्ति द-
दति । इति किमित्याह — श्रीशंभुस्तुत्या विनयेन शोमते तादृशं मनश्चित्तं यशसि दा-
नोत्थेऽभिरतं लीनम् । तथा विमला निर्मला सती मतिः परहितारहिता परहितानुकूला
भवति । तथा श्रीशिवस्तुत्या अनं च विपुलमङ्गलं विस्तीर्णमङ्गलं भवति ॥
 
जितसुधारसुधारसभारतीविभवसंभवसंभृतकीर्तयः ।
 
कविबुधा विबुधाधिपवन्दितं सुकृतिनः कृतिनः स्तुवते शिवम् ॥३२॥
शोभना धारा यस्य स सुधारः जितः सुधारः सुधारसोऽमृतरसो येन स तादृग्यो
भारतीविभवो वाक्प्रपञ्चस्तस्य संभव उत्पत्तिस्तेन संभृता पूरिता कीर्तिर्येषां ते तादृशाः
सुकृतिनः पुण्यवन्तः कृतिनो धन्याः कवयो निपुणकविकर्मकुशला बुधा विपश्चितश्च
विबुधाधिपैरिन्द्रादिभिर्वन्दितं शिवं परमेशं स्तुवन्ति ॥
 
न महतामहतामलसंविदां मदयिता दयिताधिगमस्तथा ।
मधुरसाधुरसार्द्रपदा यथा सयमका यमकामरिपुस्तुतिः ॥ ३३ ॥
 
मधुराण्यत्यन्तमाधुर्यधुर्याणि साधुरसानि शोभनभक्त्यमृतरससिक्तानि आर्द्राण्यत्यन्त
कोमलानि पदानि यस्यां सा तादृशी तथा सयमका सह यमकैर्यमकारूयशब्दालंकारै-
वर्तते या तादृशी च यमकामरिपुस्तुतिः कालकामदाहकृतः श्रीशंभोः स्तुतिर्यथा मह-
तां सचेतसां मदयित्री भवति तथा अहता निष्प्रतिघा अमला स्वच्छा संविज्ञानं येषां
तादृशानां महतां महाशयानां दयिता........आनन्दयिता ॥
 
इदानीमस्य स्तोत्रस्योपसंहारार्थ वृत्तमाह-
-
 
का नाम नामरवधूरवधूतकान्ता
 
कान्ता न का नरजनी रजनीपतिश्रीः ।
श्रीमन्तमन्तकरिपुं करिपुंगवान्त-
हेतुं स्तुवन्तमविरामविरावमेति ॥ ३४ ॥
 
करिणां हस्तिनां पुंगवः प्रशस्त: करी गजासुरस्तस्यान्तो विनाशस्तस्य हेतुस्तं
तथा श्रीलक्ष्मीः शोभा च विद्यते यस्य स तादृशं श्रीमन्तमन्तकरिपुमन्तकान्तकरं
 
Digitized by Google