This page has been fully proofread once and needs a second look.

३३६
 
काव्यमाला ।
 
मम निकामनिकारकृतो वृथा वपुरवापुरवार्यरुषोऽरयः ।
 

न हि तदाहितदाहमदन्त्यमी तव हितावहिता हि नतेषु धीः ॥ २२ ॥
 

 
हे विभो, निकाममत्यर्थेथं निकारं कुर्वन्तीति तादृशाः तथा अवार्या न वार्या वारणीया

रुट् रोषो येषां ते तादृशाश्चारय आभ्यन्तराः कामक्रोधादयो रिपवो मम भवद्भक्तस्य

वपुरृर्वृथा अवापुः । अत्र हेतुमाह - हि यस्मात्कारणात् आहितो विहितो दाहो यस्य त

न्मम वपुर्न अदन्ति भक्षयन्ति । अत्रापि हेतुमाह – नतेषु भक्तिप्रह्वनेषु तव विभोर्धी:

हितावहिता हिते हितकरणेऽवहिता सावधामा भवति ॥
 

 
यदि विभा दिवि भाति न तावकी यदि न मे दिनमेति भवन्मयम् ।

वद महादमहारि तमः कथं विषमदोषमदो विनिवर्तते ॥ २३ ॥
 

 
हे परमशिव, तावकी तव त्रिधामनयनस्येयं विभा परज्योतिःस्वरूपा वा दिवि ग

गने बाह्याकाशे हृदयाकाशे च यदि न विभाति । तथा भवान् प्रचुरः सर्वव्यापी यत्र

तद्भवन्मयम् । प्राचुर्ये मयट् । दिनं प्रकाशमयं मे मम यदि न एति प्रकटीभवति त्वं

वद महान्दमः शमस्तं हरतीति महादमहारि तथा विषमा दोषा मायावरणजा अप्रका-

शादयश्च यत्र तादृशं अद एतत् तमोऽज्ञानाख्यं ध्वान्तं च कथं मे विनिवर्तते

निवृत्तिमेति ॥
 

 
कमलिनी मलिनीक्रियते यथा विहतसंततसंतमसापि या ।
 

स्मरचिता रचितापि च यत्र तां वितर कातरकामदुषांघां दृशम् ॥ २४ ॥
 

 
हे दयालो स्वामिन्, कातरेषु शरणागतेषु काममभिलाषं दुग्धे इति कातरकामदुधा
घा
तादृशीं दृशं चन्द्रार्काग्निरूपत्रिधाममयीं वितर देहि । एतत्रिधाममयत्वं क्रमाद्वक्ति-

कमलिनीत्यादि । तां दृशं काम् । यया दृशा वामभागस्थया इन्दुरूपया कमलिनी मलि-

नीक्रियते संकोचमापाद्यते, तथा या दृग्दक्षभागस्था मिहिरमयी विहतं निश्चेष्टीकृतं

संततं सदैव संतमसं ध्वान्तं यया सा तादृशी भवति । तथा यत्र तृतीयस्यां ललाटस्थ-

दृशि दहममय्यां भवता प्रभुणा स्मरस्य कामस्य चिता दहनार्थं चिती रचिता कृता ॥
 

 
तुहिनवाहिनवानिलजे मनः सहसि रंहसि रञ्जयति प्रिया ।
 

न रसिकोरसि कोष्णकुचा तथा तव गुणानुगुणा नुतिगीर्यथा ॥२५॥

 
हे विभो, गुणेष्वनुगुणानुरक्ता तव नुतिगीः स्तुतिवाग्यथा मनो रञ्जयति सहसि हेम-

न्तर्तौ तुहिनवाहिनवानिलजे प्रालेयवाहिनव्यानिलजाते रंहसि वेगे उरसि वक्षःस्थले

रसिका संसक्ता कोष्णकुचा प्रिया वरनारी मनश्चित्तं तथा न रञ्जयति ॥
 

 
अयमसौ यमसौष्ठवहृत्पुरः परुषपौरुषपौष्टिकचेष्टितः ।

विधुरबन्धुरवन्ध्यपरिग्रहः स्फुरति मे रतिमेत्य महेश्वरः ॥ २६ ॥
 
Digitized by Google