This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
कथमनाथमनागसमन्तिके
 
मदनमर्दन मर्षयसे न माम् ।
 

भुवनभावन भाति विना त्वया जगति कोऽगतिकोद्धरणक्षमः ॥ १२ ॥

 
मदनं कामं मर्दयतीति तस्य संबोधनं हे मदनमर्दन कामदहन तथा भुवनानि

शिवादिक्षित्यन्तानि भावयति तस्य संबोधनं हे भुवनभावन । हे शंभो, अनागसं निर-

पराधं मां दीनमन्तिके समीपे किं न मर्षयसे किं न सहसे । त्वया दीनदयालुना विना

जगति त्रिजगत्यगतिकानामशरणानामुद्धरणे क्षमः शक्तः को भाति राजते । न को-

ऽपीत्यर्थः ॥
 
३३४
 

 
यदि कृपापर पापरतस्य मे न कुरुषे परुषे पदमाशये ।
 

 

हिततमा कतमा कलुषात्मनो मम हरामहरा घटते गतिः ॥ १३ ॥
 

 
हे कृपापर दयापरायण, परुषे रूक्षे पापरतस्य पापिनो मे आशये हृदये पदं स्थानं

यदि न कुरुषे तर्हि हे हर शंभो । 'अम रोगे' धातुः । अमो रोगस्तं हरतीति अमहरा

संसारामयहारिणी कतमा का हिततमा अत्यन्तहिता गतिः कलुषात्मनो मलिनाशयस्य

मम घटते मिलति ॥
 

 
स्थिरविभा रविभातिरिवोन्मदं मदमयं दमयन्त्यसमन्ततः ।
 

तव दया वद यात्युदयं न चेद्भवतमी बत मीलति मे कथम् ॥ १४ ॥
 

 
यथा स्थिरविभा दृढंदीप्ती रविभाती रवेः सूर्यस्य भानं रविभातिः सूर्यदीप्तिर्यथा अ

सममनन्यसामान्यं तमोऽन्धकारं दमयति तथैव स्थिरप्रभा उन्मदमुद्भटं मदमयमहंकार-

रूपमनन्यसामान्यं तमोऽज्ञानरूपं दमयन्ती शमयन्ती तव दया कृपा न चेदुदयं याति हे

परमेश, त्वं वद भवः संसार एव तमी रात्रिरज्ञानस्वरूपतमोवृतत्वात् कथं मे मीलति

संकुचति । दूरं गच्छतीत्यर्थः ॥
 

 
रजनिराजनिराकरणक्षमः क्षतनिशातनिशातिमिरोत्करः ।

कृतविभातविभाभरभास्वरो दिनकरो न करोत्युदयं यदा ॥ १५ ॥

 
दिवि यदा वियदामरणं कृपापरमते रमते न सुधाकरः ।
 

न शुचिराशु चिरापतितं यदा स्थिरमपारमपाकुरुते तमः ॥ १६ ॥

 
तनुकृशानुकृशां ग्रसते यदा मिहिरजाहिरजातघृणस्तनुम् ।

शिव तदा बत दास्यति मे धृतिं त्वदितरः कतरः करुणाकरः ॥ १७ ॥

(तिलकम्)
 

 
हे विभो शिव, रजनिराजस्य चन्द्रस्य निराकरणं हीनकान्तित्वसंपादनरूपं तत्र क्षमः

शक्तः । तथा क्षतो बाधितो निशातस्तीक्ष्णो निशातिमिरस्य रात्र्यन्धकारस्योत्करः स
-
मूहो येन स तादृशः । तथा कृतं विभातं प्रभातं येन स तादृशो यो विभाभरो दीप्तिस-
Digitized by Google