This page has been fully proofread once and needs a second look.

२६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३२९
 
माचान्तशुचां तव शुभानां प्रशस्तानां वाचामोघाः समूहा मोघा निष्फलाः कदाचित्र
न्न
भवन्ति । हे स्वामिन्, अनाथमशरणं कुदशा एवान्धकारस्तत्र लीनं मां कुलीनमध्ग्र्य-

जन्मानं वराकमुद्धतैर्यमभटत्रासविधायिभिस्तैरभयवाक्यसमूहैरुद्धर ॥
 

 
कल्पान्तकल्पान्तकभीतियुक्तं रक्षामि रक्षामिह योऽर्हतीति ।

यस्ते नयस्तेन दिश प्रसन्नामन्त्रासमन्त्रासमत्रासहरां दृशं मे ॥ २७ ॥
 

 
हे ईश, यो जन इह संसारे रक्षामर्हति कन्पान्तकल्पा प्रलयतुल्या अन्तकभीति-

र्यमभीतिस्तया युक्तं तं जनं रक्षामि पालयामीत्यनेन प्रकारेण यस्ते तव नयो नीतिप्रक-

र्षस्तेनात्र संसारेऽप्यसमं त्रासं हरतीत्यसमत्रासहरा तां प्रसन्नां निर्मलां सदयां दृशं दृष्टिं

मे मम दिश देहि ॥
 

 
कंदर्प कं दर्पमुपैषि यातमस्तं समस्तं सहसा बलं ते ।
 

भीरो गभीरो गलितः किमुच्चैरक्षोभरक्षो भगवत्प्रसादः ॥ २८ ॥
 

 
हे कंदर्प मदन, कं दर्पमहंकारमुपैषि । सहसा शीघ्रमेव समस्तं सकलं बलं ते त
-
वास्तं यातम् । हे भीरो मदन, अक्षोषोंमा क्षोभरहिता रक्षा यस्य स तादृशोऽक्षोभरक्षः

गभीरः पुनः संजीवनात् उच्चैर्महान्भगवत्प्रसादः श्रीशिवप्रसादः किं गलितः किं ते वि
-
स्मृतः । येन मयि दर्पे कुरुष इत्यर्थः ॥
 

 
विद्यामविद्यामपि तां यया त्वामाराध्यमाराध्य सुखी भवामि ।
 

मायापि मा यापितभीरुपैतु याता न या तानवमर्चितुं त्वाम् ॥ २९ ॥
 

 
अनित्याशुच्यनात्मसु विपरीतज्ञानमविद्या अहं तामविद्यामपि विद्यामेव जाने यां वरं

(?) । तां कामित्याह – यया अविद्यया आराध्यमाराधनीयं त्वां विभुमाराध्याहं सुखी

भवामि निःश्रेयसं लभे । तथा सा मायापि मिथ्यामोहोऽपि मा मां कर्मभूतमुपैतु । सा

माया केत्याह –यापिता दूरीकृता भीर्यया सा तादृशी या माया त्वां स्वामिनमर्चयितुं

पूजयितुं तानवं तनुत्वं न याता न गता । मायासांनिध्येन भगवदर्चनमपि सेत्स्य-

तीति भावः ॥
 

 
रामाभिरामाभिमता धृतार्धे भोगोपभोगोपगतेन केन ।
 

कस्यान्तकस्यान्तकरी च लक्ष्मीधामानि धामानि बिभर्ति दृष्टिः ॥ ३० ॥

 
हे स्वामिन्, अभिरामा मनोहारिणी तथाभिमताभीष्टा च रामा रमणी भोगानां श

ब्दादिभोगानामुपभोगस्तमुपगतेन केन त्वदन्येनार्धे निजशरीरार्धे धृता । त्वया यथा श्री-

पार्वती धृता तथान्येन केन देवेन निजरामा शरीरार्धे धृतेत्यर्थः । तथान्तकस्य यमस्या-

न्तकरी विनाशकरिणी दृष्टिर्लक्ष्मीधामानि शोभास्पदानि धामानि तेजांसि त्रीणि सो-

मसूर्यामिग्निरूपाणि कस्य त्वदन्यस्य बिभर्ति । दृष्टिरिति जातावेकवचनम् । तवैव दृष्टिः

शोभास्पदानि त्रीणि धामानि बिभर्तीत्यर्थः ॥
 
४२
 
Digitized by Google