This page has not been fully proofread.

काव्यमाला ।
 
निजन्म च । कचति । 'कच दीप्तिबन्धनयोः' । नन्यादित्वाल्लघुः । पृषोदरादित्वाद्दीर्घ-
त्वम् । काञ्चनम् । अत्र च सुवर्णेन चन्द्रेण गाङ्गेयेनाभिजन्मना काश्चनेनेत्यामुखे पौन-
रुक्त्यप्रतीतिः । पर्यवसानेऽन्यार्थतया तदभावः । असमस्तपदपुनरुक्तवदाभासः ॥
 
निजाङ्गभङ्गभङ्गत्यापि भक्तानुग्रहकारिणे ।
 
नमः स्तम्भितजम्मारिभुजस्तम्भाय शंभवे ॥ १५ ॥
 
निजावेति । नमोऽस्तु शंभवे । किंभूताय । भक्तानामनुग्रहकारिणे । कयापि । निजं
च तदनं लिङ्गाख्यं पुंचिह्नं तस्य मङ्गो नाशस्तस्य भङ्गिस्तयापि । पूर्व किल भगवतो
मुनिशापवशाल्लिङ्गभङ्गो भूतः, ततो भूमण्डले स्वयंभूलिङ्गप्रवृत्तिः । तस्मालिङ्गार्चनव्याजेन
भक्तानां भगवाननुप्रहकर्ता । तथाहि - 'अपूर्व लावण्यं विवसनतनोस्ते विमृशतां मुनी-
नां दाराणां समजनि स कोऽपि व्यतिकरः । यतो भन्ने गुल्ये सकृदपि सपर्यो विदधतां
ध्रुवं मोक्षोऽश्लीलं किमपि पुरुषार्थप्रसवि ते ॥" इत्यादावतत्प्रसिद्धिः । पुनः किंभूताय ।
जम्मारिरिन्द्रस्तस्य यो भुज एव स्तम्भः स्थूणा स स्तम्भितो येन तस्मै । 'स्तम्भाः
स्थूणागर्वभावाः' इति चतुर्थभान्तेषु मङ्गः ॥
 
निःसामान्याय मान्याय न्यायमार्गोपदेशिने ।
मूर्धन्याय वदान्याय धन्याय स्वामिने नमः ॥ १६ ॥
निःसामान्यायेति । नमोऽस्तु । कस्मै । स्वामिने महेशाय । कथंभूताय । समानस्य भा
वः सामान्यम्, तस कान्ताय । अनन्यसदृशतया । मान्याय पूज्याय तथा
न्यायमार्गः सत्यमार्गस्तमुपदिशतीति तस्मै । भक्तेषु सन्मार्गोपदेष्ट्रे । तथा मूर्धन्याय ब्र-
ह्यादीनां वषट्काराणा ( ? ) मम्याय । वदान्याय दीनजनेषु यथाभिलषितदात्रे । तथा
 
धन्याय ॥
 
नमः संहृतकालाय कालायसगलत्विषे ।
गङ्गाधौतकलापाय कलापायमविन्दते ॥ १७ ॥
 

 
नमः संहृतेति । नमोऽस्तु । कस्मै । स्वामिने श्रीशिवाय । किंभूताय । संहृतो दग्धः
श्वेताख्यनृपाभयदानेन कालो येन तस्मै । पुनः किंभूताय । कालं च तत् अयो लोइं
कालायसम् । तद्वद्गले त्विङ् यस्य । कालकूटविषनिगलनान्नीलकण्ठतयेत्यर्थः । तथा
गङ्गया धौतः कलापो जटाजूटो यस्य तस्मै । तथा कलापायं कलायाः शक्तेरपायो ना-
शः । यद्वा कलायाश्चन्द्रकलायाः शिरःस्थाया अपायो नाशस्तमविन्दते अलभमानाय ।
'कलनाकालशिल्पेषु वृद्धौ मूलधनस्य च । इन्द्वंशेंऽशे तालगुरौ निवृत्त्यादौ छले कला ॥
शक्तावव्यक्तमधुरे ध्वाने त्रिषु मनोहरे ॥" इति मङ्गः ॥
 
जिष्णुना जिष्णुना लोकान्विष्णुना प्रभविष्णुना ।
ब्रह्मणा ब्रह्मणाद्येन स्तुताय स्वामिने नमः ॥ १८ ॥
 
Digitized by Google