This page has been fully proofread once and needs a second look.

३१४
 
काव्यमाला ।
 
इयमखिलेतरजातिमतां
 
जयति जनिः प्रथमा नः ।
 

सेव्यभुवं विभुरेति मतां यत्र हृदि प्रथमानः ॥ १७ ॥
 

 
अखिला इतरा ब्राह्मणजातेरन्याः क्षत्रादिजातयस्तद्वतामखिलेतरजातिमतां मध्ये ।

निर्धारणे षष्ठी । नोऽस्माकं सा प्रथमजातिर्ब्राह्मणजातिर्जयति सर्वोत्कृष्टा भवति । सा

केत्याह – यत्र ब्राह्मणजातौ हृदि चेतसि सततं प्रथमान: प्रकाशमानः अर्थादस्माकं म
-
तामभिमतां सेव्यभुवं विभुः स्वामी जगदीश एति ॥
 

 
तुम्यमयं शितिनाल सतां वरद करोमि नमोऽहम् ।
 

शमय महेश महालसतां येन भजामि न मोहम् ॥ १८ ॥
 

 
हे शितिनाल नीलगल श्रीशंभो, हे सतां कृतिनां वरद, अयमहं तुभ्यं स्वामिने नमः

कर्मभूतं करोमि । नमःशब्दोऽव्ययं नाम चेति वैयाकरणाः । हे महेशपरमेश, ममालस-

तामुदासीनत्वं भवद्भक्तिविषये शमय । तत्कुत इत्याह - येन हेतुनाहं मोहमज्ञानं न
 

भजामि ।
 

 
भजसि यया किल कामदया नतजनमीश समस्तम् ।
 

सा मम ते हतकाम दया गमयतु वैशसमस्तम् ॥ १९ ॥
 

 
हे ईश, हतो दग्धः कामो येन स तस्य संबोधनं हे हतकाम, अखिलान्कामानभि

लषितानि ददातीति तादृश्या अखिलकामदया यया दयया कृपया समस्तं नतजनं भ

जसि । दयापात्रीकुरुष इत्यर्थः । सा ते दया कृपा मम वैशसं दुःखं जन्मजरामरणोत्य-

मस्तं गमयतु नाशयत्वित्यर्थः ॥
 

 
येन शुचं हतलोभ जनस्त्यजति सुधामधुरेण ।
 

तेन विभो वचसा भज नः प्रकटितधामधुरेण ॥ २० ॥
 

 
हे हतलोभ । हतो निर्मूलीकृतो लोभ आन्तरो महावैरी नतजनस्य येन तत्संबो-

धनम् । सुधाया अपि मधुरेण येन तव वचसा अभयवचनेन जनो देहिजनः शुचं सं-

सारदुःखं त्यजति । हे विभो, प्रकटिता धामधुरा परतेजोधुरा येन तत्तादृशेन तेन व-

चसा नोऽस्मान्भज । अभयवाक्यं नः प्रकटयेत्यर्थः ॥
 

 
मदयसि येन जनं सकलं मधुरगिरा वदनेन ।
 

मयि वचनं परिहासकलं प्रतिदिश तावदनेन ॥ २१ ॥
 

 
अनेकजन्मशतोपार्जितसुकृतपरिपाकदृष्टेन मधुरगिरा येन वदनेन मुखेन सकलं जनं

ब्रह्मादिस्तम्बपर्यन्तं मदयसि प्रमोदयसि । तावत्प्राथम्ये । अनेनैव वदनेन मुखेन परि-

हासेन क्रीडास्मितेन कलं मधुरं वचनं मयि विषये प्रतिदिश देहि ॥
 
Digitized by Google