This page has been fully proofread once and needs a second look.

२४ स्तोत्रम् ]
 
पुनरपि तानुपदिशति-
स्तुतिकुसुमाञ्जलिः ।
 

 
मदनमहीरुहदवदहनं शिरसि धृतामृतभासम् ।
 

भजत दुरन्तविषादहनं प्रणतसमर्पितभासम् ॥ १२ ॥
 

 
मदनः काम एव महीरुहस्तत्र दवदहनं दावाग्निम् । दाहकमित्यर्थः । तथा शिरसि

मूर्ध्नि धृतोऽमृतभाश्चन्द्रो येन तादृशः । तथा दुरन्तो यो विषादः संसारजं दुःखं तं -

न्तीति दुरन्तविषादहनम् । तथा प्रणतेषु भक्तिप्रङ्गेह्वेषु सम्यगर्पितो भासो भासनं प्रकाशो

येन तादृशं विभुं शंभुं भजत ॥
 

 
वितर नदीरमणं शमनं शकलय खण्डय कामम् ।
 

प्रथय धनंजयभयशमनं रचय पुरं हतकामम् ॥ १३ ॥

 
इति सदयेन यदाचरितं भुवनहिताय हरेण ।
 

भजत तदस्य महाचरितं नुतिवचसार्तिहरेण ॥ १४ ॥ (युगलकम् )
 

 
इत्यनेन प्रकारेण बालोपमन्युमुनिप्रभृतिषु सदयेन सानुकम्पेन भुवनहिताय त्रिभुवन

शर्मणे हरेण श्रीशिवेन यदाचरितं विहितं तन्महाचरितमपदानकर्म अस्य श्रीशंभोरा-

र्
तिहरेण नुतिवचसा स्तुतिवचनेन भजत । इति किमितीत्याह — वितरेत्यादि । नदीनां

गङ्गादीनां रमणः समुद्रः क्षीरोदधिस्तं वितर व्यतरत् हरो बालायोपमन्यवे मुनये । तथा

शमनं यमं शकलय अशकलयत् श्वेताख्यनृपत्राणाय । तथा कामं खण्डय अखण्डयत्

ददाह । तथा धनंजयस्यार्जुनस्य भयशमनं द्रोणाचार्यकर्णादिसेनापतियुक्तां कौरववा-

हिनीं कथं जेष्यामीति यदर्जुनस्य भयमासीत्तच्छमनं प्रथय अप्रथयत् । तथा हतकामं

हतः कामोऽभिलाषस्त्रैलोक्यविजयरूपो यस्य तत्तादृशं पुरं त्रिपुरं रचय अरचयत् ।

'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इति सूत्रेण लोटो हिस्वावादेशौ

स्तः । तिङामपवादः । अतो वितर व्यतरदित्यादि ज्ञेयम् । युग्मम् ॥
 

 
गतिरशुभं हर का तरतां भवति विनाशु भवन्तम् ।
 

इति चतुरं हर कातरतां रचय च मां शुभवन्तम् ॥ १९ ॥
 

 
हे हर, महासंसारे शिवादिक्षित्यन्तसंहारक, अशुभममङ्गलं पापं अशुभं वर्त्म वा

आशु तरतां तर्तुमिच्छतां इत्यनेन प्रकारेण कातरतां दैन्यं चतुरं शीघ्रमेव हर दूरीकुरु ।

मां च शुभवन्तं सदैव मङ्गलयुक्तं कुरु । भवन्तं दीनदयालुं विना का गतिर्भवति ॥

 
वरद भवन्तमृते धरते भुवनमिदं सकलं कः ।
 

इति नतिमिन्दुकलाधर ते भजति न कः सकलङ्कः ॥ १६ ॥
 

 
हे वरद वरप्रद, भवन्तं त्रिजगदधीशं विना सकलमिदं भुवनं त्रिभुवनं को धरते

बिभर्ति । इति हेतोः हे इन्दुकलाधर चन्द्रमौले, सह कलङ्केन कलियुगमहिमोत्थेन व-

र्तते यः स तादृशः कस्तव नतिं न भजते । अपि तु सर्व एव ॥
 
४०
 
Digitized by Google