This page has been fully proofread once and needs a second look.

२४ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३११
 
-
 
माह - हे देवि वाग्देवि, सकलानां सुराणां देवानां ब्रह्मादीनामन्तरं मध्यं तत्र सारं

सारभूतं भवं श्रीशिवस्तुतिभिर्नानाविधाभिरुपस्तुहि स्तुतिभिराराधय ॥

 
अविरलभस्मरजोधवलं विहितमहाशमलाभम् ।
 

भज भगवत्यगजाधवलं श्रमशमनं विमलाभम् ॥ २ ॥
 

 
अविरलं यद्भस्म विभूतिस्तस्य रजसा धवलं सुसितीकृतम् । तथा विहितः कृतो

महान् शमस्य लाभो भावनायुक्तानां येन स तादृशम् । तथा श्रमं भवमरुभ्रमणजखेदं

देहिनां शमयतीति तादृशम् । तथा विमला धवला आभा यस्य स तादृशम् । अग

जाधवलं धव एव धवलः । स्वार्थे लः । कात्यायनीकामुकं हे भगवति वाग्देवि, त्वं भज ॥

 
दातुमनुत्तमहावपुषं यः प्रबभूव नदीनम् ।
 

नाथमनुत्तमहावपुषं तं भज देवि न दीनम् ॥ ३॥
 

 
न नुत्तं प्रेरितं केनाप्यनुत्तं महद्वपुर्यस्य स तादृशम् । तथा न दीनम् । अकातर-

मनसमित्यर्थः । तं नाथं परमेशं हे देवि वाग्देवि, त्वं भज । तं कम् । यो विभुर्नदीनामिनः

स्वामी नदीनः क्षीरोदधिस्तं दातुमुपमन्यवे बालाय प्रबभूव । नदीनं किंभूतम् । अनु

त्तमहावपुषम् । अनुत्तमा ये हावा: केलिपरीहासादयस्ता न्पुष्णाति दर्शनेन यः अनुत्त-

महावपुद् तम् ।
 

 
भक्तिरसस्तव देव सतां जयति महामृतहृत्दृद्यः ।
 

चरणतले भवतो वसतां कलिमलपल्ववलहृत्दृद्यः ॥ ४ ॥
 

 
हे देव परमशिव, महामृतादपि हृद्यो हृदयप्रियः स तव भक्तिरसो जयति सर्वोत्कृष्टो

भवति । स क इत्याह — यो भक्तिरसो भवतः पादाब्जतले वसतां भक्तानां कलौ तु-

रीययुगे यन्मलं तस्य पल्वलं तडागः । कलिमलमेव पल्वलं वा तं हरतीति कलिमलप-

ल्
वलहृद्भवति ॥
 

 
नयनमुदीर्य तमो हर मे निहतमहाविषमेषु ।
 

येन पुनर्हतमोह रमे वैरिषु नो विषमेषु ॥ ५ ॥
 

 
हे परमेश, विषमाः पञ्चसंख्यत्वाच्छरा मोहनाद्या यस्य स विषमेषुः कामः' । निहतो

दग्धो महान्विषमेषुः कामो येन तत् । नयनं तृतीयमुदीर्योत्क्षिप्य तमोऽज्ञानरूपमन्ध-

कारं मे मम हर दूरीकुरु । हे हतमोह । हतो दूरीकृतो मोहोऽज्ञानं येन स तस्यामन्त्र-

णम् । येन हेतुनाहं विषमेष्वत्युद्भटेषु वैरिष्वान्तरेषु कामादिषु नो रमे न क्रीडामि ॥
 

 
त्वयि वरदे रुचिरप्रमदाः प्रचलितचामरहस्ताः ।
 

सदसि भजन्ति जनं प्रमदा रमयति सोऽपि रहस्ताः ॥ ६ ॥
 

 
हे विभो, त्वयि भक्तजनस्य वरदे वरप्रदे सति रुचिरो रम्यः प्रमद आनन्दो यासां

ताः । तथा प्रचलितानि चामराणि यैस्ते तादृशा हस्ता यासां ताः प्रमदा वरनायिका
 
Diplized by Google