This page has been fully proofread once and needs a second look.

३०४
 
काव्यमाला ।
 
स्वर्लोकाद्भूमीमौ पतितेत्यतस्तस्या अनुपादेयत्वेऽपि कादिपदता केतकीकुसुमस्य कविनात्र

रक्षितेति न दोषः । 'निरर्गलाः कवयः' इति प्रसिद्धेः ॥ तथा कपेर्वानरस्य कपोलौ

गण्डौ तत्कान्तिभिः किंशुकैः पुष्पविशेषैः तथा कमलकोषवत्कोमलैः केसरैर्बकुलैः त,

कोविदारैः कुटजैः कणेरकैश्च पुष्पविशेषःषैः केवलैः कचिता भूषिताः कीर्णाः कुन्तला यस्य

सः । गर्भे युगलकम् ॥ कृष्णकुण्डलिनामसितभुजगानां कत्रुञ्चुकैनिर्लयनीभिः (?)
कृ

क्लृ
प्ता विहिताः कुब्जास्तिर्यक्स्थाः कमनीयाः कङ्कणा येन सः । पुनः किंभूतः । क्रोधेन

कृत्तानि च्छेदितानि करिकुम्भकोटराणि यैस्तादृशा ये क्रूराः केसरिकिशोराः सिंह-

शावकास्तेषां कण्टको वधकः । कण्टकशब्दस्य क्षुद्रशत्रुवाचित्वेऽपि सामान्येन वधक

त्वार्थतापीति केचित् । 'क्षुद्रवैरिणि रोमाञ्चे तरोरङ्गे च कण्टकः' इति मङ्गः ॥ पुनः

किंभूतः । कनककात्र्ञ्च्यां हेमरशनायां याः किंकिण्यः क्षुद्रघण्टिकास्ताभिः कान्तया का-

न्तया पार्वत्याकलितमालिङ्गितं कण्ठकन्दलं कण्ठमूलं यस्य सः । तथा क्रीडया लीलया

अर्जुनानुग्रहाय कृतं किरातकैतवं शबरच्छद्म येन स तादृशः सन्किरीटिनं पार्थं कपटतः

कोपयन्सकोपं संपादयन् ॥ पुनः किंभूतः । काका वायसाः कङ्काः पक्षिविशेषाः कुररा

नादोत्थापितमत्स्या जलचरपक्षिविशेषाः सामर्थ्याल्लोहचबुञ्चुवायसकङ्ककुररास्तैर्मलिनी-

कृते । तथा कठिनकृत्यैरगम्यागमनादिमहापातकैः कारित उत्पादिते कश्मले नरक-

विशेषेऽतिसंकटे क्षतं बाधितं नारकलोहचबुञ्चुवायसादिभिः कलेवरं वर्ष्म येषां तादृशै-

र्नारकिभिः काङ्क्षितः । शरणमिति शेषः । तेषामेव कटुमतिकट्ठींवीं कठिनां कदर्थनां पीडां

कर्षयन् कृशां संपादन् । दूरीकुर्वन्नित्यर्थः ॥ पुनः किंभूतः । कोपेन कर्कशा अत्युद्भटा

ये कृतान्तकिंकरा यमभटास्तैः कृतो यः क्लेशस्तेन ये कातरास्स्तास्तेषां कृपाकृतौ

रक्षणे कृती कुशलः । कलियुगकलङ्कलतामूलच्छिदे कल्पतामिति संबन्धः । एकाद-

शभिः कुलकम् ॥
 

 

अथेदानीमस्य स्तोत्रस्योपसंहारार्थमाशीर्वचनं वृत्तेनैकेन वर्णयन्नाह -

 
कल्लोलिनीकुटिलकैरविणीकुटुम्ब
 

कङ्कालकल्पितकरालकिरीटकोटिः ।

कात्यायनीकरकरम्बितकींर्यमाण-

कर्पूरकुङ्कुमकणः कै[^१]कमलां करोतु ॥ १२ ॥
 

 
कल्लोलिनी स्वर्गङ्गा कुटिल एककलात्वाद्यः कैरविणीकुटुम्बः कुमुदिनीवल्लभश्चन्द्र-

स्तथा कङ्कालः महाप्रलयेषु संहारितानां ब्रह्मादीनां शरीरास्थि तैः कल्पितविकरालमौ-

लिशिखरः । तथा कात्यायन्याः पार्वत्याः कराभ्यां करम्बिता मिश्रिताः कीर्यमाणाः

कर्पूरकुङ्कुमकणा यस्य स विभुः श्रीशंभुः कमलां कैवल्यलक्ष्मीं करोत्विति शिवम् ॥

 
इति श्रीराजानकशंकरकण्ठात्मजराजानकश्रीरत्नकण्ठविरचितया लघुपश्ञ्चिकया
समेतं
कश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य

स्तुतिकुसुमाञ्जलौ कादिपदबन्धस्तोत्रं द्वाविंशम् ।
 
समेतं
 

 
[^१
१. 'करुणां' क.
 
Digitized by Google