This page has not been fully proofread.

३०४
 
काव्यमाला ।
 
स्वर्लोकाद्भूमी पतितेत्यतस्तस्या अनुपादेयत्वेऽपि कादिपदता केतकीकुसुमस्य कविनात्र
रक्षितेति न दोषः । 'निरर्गलाः कवयः' इति प्रसिद्धेः ॥ तथा कपेर्वानरस्य कपोलौ
गण्डौ तत्कान्तिभिः किंशुकैः पुष्पविशेषैः तथा कमलकोषवत्कोमलैः केसरैर्बकुलैः तय,
कोविदारैः कुटजैः कणेरकैश्च पुष्पविशेषः केवलैः कचिता भूषिताः कीर्णाः कुन्तला यस्य
सः । गर्भे युगलकम् ॥ कृष्णकुण्डलिनामसितभुजगानां कत्रुकैनिर्लयनीभिः (?)
कृप्ता विहिताः कुब्जास्तिर्यक्स्थाः कमनीयाः कङ्कणा येन सः । पुनः किंभूतः । क्रोधेन
कृत्तानि च्छेदितानि करिकुम्भकोटराणि यैस्तादृशा ये क्रूराः केसरिकिशोराः सिंह-
शावकास्तेषां कण्टको वधकः । कण्टकशब्दस्य क्षुद्रशत्रुवाचित्वेऽपि सामान्येन वधक
त्वार्थतापीति केचित् । 'क्षुद्रवैरिणि रोमाचे तरोरङ्गे च कण्टकः' इति मङ्गः ॥ पुनः
किंभूतः । कनककात्र्यां हेमरशनायां याः किंकिण्यः क्षुद्रघण्टिकास्ताभिः कान्तया का-
न्तया पार्वत्याकलितमालिङ्गितं कण्ठकन्दलं कण्ठमूलं यस्य सः । तथा क्रीडया लीलया
अर्जुनानुग्रहाय कृतं किरातकैतवं शबरच्छद्म येन स तादृशः सन्किरीटिनं पार्थ कपटतः
कोपयन्सकोपं संपादयन् ॥ पुनः किंभूतः । काका वायसाः कङ्काः पक्षिविशेषाः कुररा
नादोत्थापितमत्स्या जलचरपक्षिविशेषाः सामर्थ्याल्लोहचबुवायसकङ्ककुररास्तैर्मलिनी-
कृते । तथा कठिनकृत्यैरगम्यागमनादिमहापातकैः कारित उत्पादिते कश्मले नरक-
विशेषेऽतिसंकटे क्षतं बाधितं नारकलोहचबुवायसादिभिः कलेवरं वर्ष्म येषां तादृशै-
र्नारकिभिः काङ्क्षितः । शरणमिति शेषः । तेषामेव कटुमतिकट्ठीं कठिनां कदर्थनां पीडां
कर्षयन् कृशां संपादन् । दूरीकुर्वन्नित्यर्थः ॥ पुनः किंभूतः । कोपेन कर्कशा अत्युद्भटा
ये कृतान्तकिंकरा यमभटास्तैः कृतो यः क्लेशस्तेन ये कातरास्नस्तास्तेषां कृपाकृतौ
रक्षणे कृती कुशलः । कलियुगकलङ्कलतामूलच्छिदे कल्पतामिति संबन्धः । एकाद-
शभिः कुलकम् ॥
 

 
अथेदानीमस्य स्तोत्रस्योपसंहारार्थमाशीर्वचनं वृत्तेनैकेन वर्णयन्नाह -
कल्लोलिनीकुटिलकैरविणीकुटुम्ब
 
कङ्कालकल्पितकरालकिरीटकोटिः ।
कात्यायनीकरकरम्बितकींर्यमाण-
कर्पूरकुकुमकणः कैमलां करोतु ॥ १२ ॥
 
कल्लोलिनी स्वर्गङ्गा कुटिल एककलात्वाद्यः कैरविणीकुटुम्बः कुमुदिनीवल्लभश्चन्द्र-
स्तथा कङ्कालः महाप्रलयेषु संहारितानां ब्रह्मादीनां शरीरास्थि तैः कल्पितविकरालमौ-
लिशिखरः । तथा कात्यायन्याः पार्वत्याः कराभ्यां करम्बिता मिश्रिताः कीर्यमाणाः
कर्पूरकुङ्कुमकणा यस्य स विभुः श्रीशंभुः कमलां कैवल्यलक्ष्मीं करोत्विति शिवम् ॥
इति श्रीराजानकशंकरकण्ठात्मजराजानकश्रीरत्नकण्ठविरचितया लघुपश्चिकया
कश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ कादिपदबन्धस्तोत्रं द्वाविंशम् ।
 
समेतं
 
१. 'करुणां' क.
 
Digitized by Google