This page has been fully proofread once and needs a second look.

३०२
 
काव्यमाला ।
 
द्वाविंशं स्तोत्रम् ।
 

 
अथातः कादिपदबन्धाख्येन चित्रकाव्यभेदेन द्वाविंशं स्तोत्रमारभमाण आह
 
-
 
काव्यकौशलकलासु कोविदैः कीर्तितः कविकुलैः कुतूहलात् ।

कौमुदीकुमुदकान्तकीर्तिभिः कामितः कुशलकार्यकारिभिः ॥ १ ॥

 
केरलीकचकलिन्दकन्यकाकूलकालियकडारकंधरः ।

किल्बिषक्षपणकारणक्रतुक्लान्तिकृत्करटिकृत्तिकर्पटः ॥ २॥

 
केकिकेतनकृशानुकौशिकैः किकिंनरैः कविकुबेरकेशवैः ।

कालकूटकवलक्रियाक्रमे क्रन्दितः कलुषकर्षणक्षमः ॥ ३ ॥

 
कर्णकीलितकपालकुण्डलः कुण्ठितक्रकचकल्पकल्मषः ।

कालकामकैदनः[^१] कुमुद्वतीकान्तकर्बुरकपर्दकै[^२]कन्दरः ॥ ४ ॥

 
कापिशायनकषायकामिनीकेलिकूजितकलेन कौतुकात् ।
 

क्रीडितः क्वणितकीचकक्वणत्कोकिलाकलकलेन कानने ॥ ५ ॥
 

 
कुन्दकुड्मलकदम्बकेतकीकाञ्चनारकलिकाकदम्बकैः ।

कर्णिकारकरवीरकोरकैः कैरवैः कुवलयैः कुशेशयैः ॥ ६ ॥

 
किंशुकैः कपिकपोलकान्तिभिः केसरैः कमलकोषकोमलैः ।

कोविदारकुटजैः कणेरकैः केवलैः कचितकीर्णकुन्तलः ॥७॥ (युग्मम्)

 
कृष्णकुण्डलिकठोरकञ्चुकैः क्लृप्तकुब्जकमनीयकङ्कणः ।

क्रोधकृत्तकरिकुम्भकोटरक्रूरकेसरिकिशोरकण्टकः ॥ ८ ॥

 
कान्तया कनककाश्ञ्चिकिङ्किणीकान्तया कलितकण्ठकन्दलः ।

कोपयन्कपटतः किरीटिनं क्रीडया कृतकिरातकैतवः ॥ ९ ॥

 
काककङ्ककुररैः कलङ्किते कश्मले कठिनकृत्यकारिते ।

कति क्षतकलेवरैः कटुं कर्षयन्करुणया कदर्थनाम् ॥ १० ॥

 
कोपकर्कशकृतान्तकिंकरक्लेशकातरक्कृपाकृतौ कृती ।
 

कल्पतां कलिकलङ्ककन्दलीकन्दकर्तनकुठारकर्मणे ॥ ११ ॥

(एकादशभिः कुलकम्)
 

 
एवंभूतो भगवान् श्रीशिवः कलौ तुरीययुगे यः कलङ्कः स एव कन्दली लता तस्याः
 

 
[^
]. 'दहन:' क.
[^
]. 'कर्परः' ख.
 
Digitized by Google