This page has not been fully proofread.

३०२
 
काव्यमाला ।
 
द्वाविंशं स्तोत्रम् ।
 
अथातः कादिपदबन्धाख्येन चित्रकाव्यभेदेन द्वाविंशं स्तोत्रमारभमाण आह
 
काव्यकौशलकलासु कोविदैः कीर्तितः कविकुलैः कुतूहलात् ।
कौमुदीकुमुदकान्तकीर्तिभिः कामितः कुशलकार्यकारिभिः ॥ १ ॥
केरलीकचकलिन्दकन्यकाकूलकालियकडारकंधरः ।
किल्बिषक्षपणकारणक्रतुक्लान्तिकृत्करटिकृत्तिकर्पटः ॥ २॥
केकिकेतनकृशानुकौशिकैः किनरैः कविकुबेरकेशवैः ।
कालकूटकवलक्रियाक्रमे ऋन्दितः कलुषकर्षणक्षमः ॥ ३ ॥
कर्णकीलितकपालकुण्डलः कुण्ठितक्रकचकल्पकल्मषः ।
कालकामकैदनः कुमुद्वतीकान्तकर्बुरकपर्दकैन्दरः ॥ ४ ॥
कापिशायनकषायकामिनीकेलिकूजितकलेन कौतुकात् ।
 
क्रीडितः क्वणितकीचकक्वणत्कोकिलाकलकलेन कानने ॥ ५ ॥
 
कुन्दकुड्मलकदम्बकेतकीकाञ्चनारकलिकाकदम्बकैः ।
कर्णिकारकरवीरकोरकैः कैरवैः कुवलयैः कुशेशयैः ॥ ६ ॥
किंशुकैः कपिकपोलकान्तिभिः केसरैः कमलकोषकोमलैः ।
कोविदारकुटजैः कणेरकैः केवलैः कचितकीर्णकुन्तलः ॥७॥ (युग्मम्)
कृष्णकुण्डलिकठोरकञ्चुकैः क्लृप्तकुब्जकमनीयकङ्कणः ।
क्रोधकृत्तकरिकुम्भकोटरक्रूरकेसरिकिशोरकण्टकः ॥ ८ ॥
कान्तया कनककाश्चिकिङ्किणीकान्तया कलितकण्ठकन्दलः ।
कोपयन्कपटतः किरीटिनं क्रीडया कृतकिरातकैतवः ॥ ९ ॥
काककङ्ककुररैः कलङ्किते कश्मले कठिनकृत्यकारिते ।
कति क्षतकलेवरैः कटुं कर्षयन्करुणया कदर्थनाम् ॥ १० ॥
कोपकर्कशकृतान्तकिंकरक्लेशकातरक्कृपाकृतौ कृती ।
 
कल्पतां कलिकलङ्ककन्दलीकन्दकर्तनकुठारकर्मणे ॥ ११ ॥
(एकादशभिः कुलकम्)
 
एवंभूतो भगवान् श्रीशिवः कलौ तुरीययुगे यः कलङ्कः स एव कन्दली लता तस्याः
 
१. 'दहन:' क. २. 'कर्परः' ख.
 
Digitized by Google