This page has been fully proofread once and needs a second look.

३००.
 
काव्यमाला ।
 
न व्येति स्वरू
 
क्तिभिः प्रथमादिभिः सप्तभिः सहितेऽपि यत्राद्भुतेऽर्धनारीश्वररूपेऽव्ययत्वं
न व्येति स्वरू
पात्प्रचलतीत्यव्ययं तद्भावोऽव्ययत्वं महाप्रलयेष्वनश्वरत्वमथ चाव्ययत्वं च वा ह इत्या-

द्यव्ययीभावोऽप्यखण्डितमेवाद्भुतं भाति । अथ च यदपि पदं त्रिमिभिर्लिङ्गैः स्त्रीपुंनपुंसकै-

र्व्यवसितं ज्ञातं विभक्तिभिश्च सहितं तत्राव्ययत्वमविखण्डितं कथं स्यादिति विरोधः ।

अत एवाद्भुतत्वम् । तथा चोक्तम् – 'सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु

च सर्वेषु यन्न व्येति तदव्ययम् ॥' इति । यस्य पदस्य लिङ्गसंख्याकारककृतो विभागो

नास्ति तदव्ययमुच्यत इति । त्रिभिर्लिङ्गैः किमित्याह – एकः स्तनो वामार्धे देवीसक्ते

समुचितोन्नतिः समुचिता उन्नतिर्यस्य स भवति । तथा एकमक्षि तत्रैव लक्ष्याअनं ल
क्ष्यम
ञ्जनं
क्ष्यमञ्जनं
यत्र तद्भवति । तथा तनुरपि मूर्तिरपि क्रशिम्ना कार्श्येनान्विता भवति ॥

 
यत्र ध्रुवं हृदय एव यदैक्यमासी-

द्वाक्काययोरपि पुनः पतितं तदेव ।

यस्मात्सतां हृदि यदेव तदेव वाचि
 

यच्चैव वाचि करणेऽप्युचितं तदेव ॥ २० ॥
 

 
कान्ते शिवे त्वयि विरूढमिदं मनश्च

मूर्तिश्च मे हृदयसंमददायिनीति ।

अन्योन्यमभ्यभिहितं वितनोति यत्र
 

साधारणस्मितमनोरमतां मुखस्य ॥ २१ ॥
 

 
उद्यन्निरुत्तरपरस्परसामरस्य-

संभावनव्यसनिनोरनवद्यहृद्यम् ।

अद्वैतमुत्तमचमत्कृतिसाधनं त
 

द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥२२॥ (तिलकम्)
 

 
ध्रुवं निश्चये । यस्मिन्नर्धनारीश्वररूपे हृदय एव यदैक्यं द्वयोः शिवयोरासीत्तदेवैक्यं

तत्सक्तयोर्वाक्काययोरपि पुनः पतितम् । तदेव दृष्टान्तेन संभावयति – यस्माद्धेतोः स-

तामुत्तमानां सहृदयानां हृदि मनसि यद्भवति तदेव तेषां वाचि यच्चैव वाचि भवति

तदेव करणे देहे कर्मणि चोचितम् । यत्रार्धनारीश्वररूपेऽन्योन्यं परस्परमभि । अन्यो-

न्यमुद्दिश्येत्यर्थः । इत्यभिहितं कथनम् । भावे क्तः । मुखस्य वक्त्रस्य साधारणस्मितेन

मनोरमतां वितनोति विस्तारयति । इति किमित्याह – हे कान्ते दयिते शिवे गौरि,

त्वयि विषये विरूढं निलीनं मम मनश्च । मूर्तिश्चेत्थं त्वयि विरूढा । उभे इत्यर्थात् । एवं-

विधे मनश्च मूर्तिश्चेत्युभे मम हृदयसंमददायिनी । चेतश्चमत्कारकारिणी इत्यर्थः । दा

यिनी इति द्विवचनम् । इति पार्वतीं प्रति भगवदुक्तिः । भगवत्या उक्तिर्यथा त्वयि शिवे
 
Digitized by Google