This page has been fully proofread once and needs a second look.

२१ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२९९
 
अर्धनारीश्वररूपेऽद्भुते
 
भगवदर्धे स्थिता भ्रमरनिभा कृष्णा विभा दीप्तिरर्धभागं

मुक्त्वा वामभागे देव्याः शिरोरुहार्थेधे केशानामर्धे स्थिति किमकरोत् । तथा भगवदर्ध-

स्थिता कचानां कपर्दरूपाणां कनकसमुदृग्रुचिः कपिला रुचिरर्धं निजं संत्यज्य त्यक्त्वा

वामार्धस्थितदेव्या गलस्य कण्ठस्यैकदेशस्तत्र किकिं न्यविशत निविष्टा । भगवान्हि पि.
-
ङ्गलजटो देवी च कनककान्तिकण्ठभागा ॥ सुवर्णे प्रकृतिर्यस्य स सौवर्णः । यथैव वामे

देवीभागे सौवर्ण: कुम्भोऽमृतपूर्णीणो हेमकलशो वामे करकमलेऽभवत् ध्रुवं निश्चये तथैव

सव्येsपि दक्षिणेऽप्यमृतपूर्णो हेमकलशोऽभवत् । क्रीडायामेका प्रसृता मतिर्यस्य स विभुः

श्रीशंभुः स्वाच्छन्द्यात्स्वातन्त्र्यात्तमेवैनं हेमकलशं नूनं निश्चयेनोरसा बिभर्ति । युगाव-

साने कल्पान्तावसरे यत्र मध्यभागे भगवतोऽखिलं जगत्त्रिभुवनमासीदत्र मध्यभागे

भगवतो यत्पूर्णत्वमुचितं तदेव पूर्णत्वं संरम्भानाव्ट्याटोपाद्धेतोरतो
मध्याद्गलितं पतितं
सद्वामार्स्थितभगवत्या घने पीने कठिने च नितम्बबिम्बे विश्रान्तम् । नूनं संभावना-

याम् । यत्राद्भुतेऽर्धनारीश्वररूपे इत्यादीन्पूर्वोक्तप्रकारेणोक्तान्संकल्पान्मनोवितर्कान्ग-

णेन्द्रा नन्दिमहाकालादयः प्रथमसमागम एव प्रथमदर्शन एव तावत्प्रविदधुः प्रकर्षेण

चक्रुः । तावत्कथमित्याह – यावदित्यादि । स प्रसिद्धः प्रमथानां मध्ये भृङ्गीशो भृङ्गरि-

टिर्नाम प्रमथोऽम्बिकायास्त्रिजगन्मातुः पार्वत्याः पादारविन्दं चरणकमलं यावन्न परिहर-

ति स्म यावन्नावर्जयत् । कदा । प्रणतिविधौ प्रणामविधाने। भृङ्गिरिटिः प्रमथेन्द्रो महामा-

हेश्वरो वामाङ्गस्थितां भगवतीं न प्रणनाम। किं तु भगवन्तमेव प्रणतवानित्यर्थः । पुन-

स्तयाम्बिकया शप्तो जगन्मातुर्मम संबन्धि रक्तमांसादि त्यजेति सोऽपि तच्छापमाकर्ण्य

क्रुद्धस्तत्तत्याज । पुनर्भगवता शंभुना सुधाभिषेकं विधाय त्वमस्थिशेष एवामरो भवेत्य-

नुगृहीत इत्यागमः ॥ चक्कलकम् ॥
 

 
किमयं शिवः किमु शिवाथ शिवाविति यत्र वन्दनविधौ भवति ।

अविभाव्यमेव वचनं विदुषामविभाव्यमेव वचनं विदुषाम् ॥ १८ ॥

 
.........अथानन्तरमेतौ शिवौ किं भवतः । शिवश्च शिवा च शिवौ । 'पुमा
न्
-
न्स्
त्रिया' इत्येकशेषः । अर्थाद्हुवचनमपीत्यर्थः । अत्रार्धनारीश्वररूपे वचनमेकद्विबहुसं

ख्यावचनमविभाव्यं सर्वथेत्यर्थः । केचित्तु – 'अविभाव्यमित्यत्राकारो भगवान्विष्णुस्तेन

विशेषेण भाव्यं भावनया विज्ञेयम् । स एवात्रान्तरं वेत्ति' इत्यर्थान्तरमूचुः ॥

 
एक: स्तनः समुचितोन्नतिरेकमक्षि
 

लक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति ।

लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपि
 

यत्राव्ययत्वमविखण्डितमेव भाति ॥ १९ ॥
 

 
इत्यनेन प्रकारेण त्रिभिर्लिङ्गैश्चिःचिह्नैः स्तनादिभिः तथा त्रिभिर्लिङ्गैः पुंस्त्रीनपुंसकैर्व्यवसि-

तेऽपि निर्णीतेऽपि सविभक्ति के विशेषेण भक्तिर्विच्छित्तिस्तत्सहिते । अथ च सह विभ
 
Digitized by Google