This page has not been fully proofread.

काव्यमाला ।
 
विविधरचनैः संभृते यत्र दोषैरुत्पद्यन्ते सततमरुचित्रासमोहप्रलापाः । संसाराख्यं तमति-
विषमं संनिपातं नराणामेको हर्तुं प्रभवति विभुलीलयासौ किरातः ॥' लीलया क्रीडया
किरात: शबररूपो विभुरीश्वरः संसाररूपं संनिपातं ज्वरविशेषं हतु प्रभवति । किरातः
किराततिक्ताख्य ओषधिविशेषश्च संनिपातहरः । अन्यत्स्पष्टम् । तथा – 'भवजीर्णज्व-
रार्ताय मोहकम्पाकुलाय मे । एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ॥' शोभनं दर्शनं
सुदर्शनं तस्यांशम्, सुदर्शनस्य जीर्णज्वरहरस्य चूर्णस्यांशं च । अन्यत्स्पष्टम् । तथा-
'स्मृतिर्यत्र क्वापि स्वपरविषये नैव हि भवेट्टथायासा जाताः सततमिह धन्वन्तरिमुखाः।
विनैकस्माच्छंभोः सदयनयनोद्वीक्षणलवाद्भवापस्मारोऽयं विषमविषमः शाम्यति क
थम् ॥' अत्र भवः संसार एवापस्मारो महारोगः । अन्यत्स्पष्टम् । तथा- 'हा हा म
हार्त्यास्मि विमोहितोऽहं जरादिदुःखेन सदैकशूली । त्रिशूलिनं तं त्रिजगत्प्रसिद्धं चिकि
त्सकं यामि पदस्य शान्त्यै ॥' एकं शूलं रुग्यस्यास्तीत्येकशूली। 'अस्त्री शूलं रुगायुधम्'
इति मङ्खः । त्रिशूलमायुधविशेषः । त्रीणि शूलान्यस्य सन्तीति त्रिशूली तं च ।
 
अन्यत्स्पष्टम् ॥
 
नमो जन्मजरामृत्युभीतिसातङ्कपालिने ।
करुणामृतसंपर्कपेशलाय कलापिने ॥ ९ ॥
 
नम इति । कपालं ब्रह्मकपालमस्यास्तीति कपाली तस्मै कपालिने श्रीशिवाय न-
मोऽस्तु । किंभूताय । जन्मेति । जन्म च जरा च मृत्युश्च तेभ्यो या भीतिस्तया ये सा-
तङ्काः सदुःखास्तान्पालयतीति तादृशाय । तथा करुणैवामृतं तेन यः संपर्कस्तेन पेश-
लाय तस्मै ।
 
नमो निसर्गनिर्विघ्नप्रसादामृतसिन्धवे ।
 
संसारमरुसंतापतापितापन्नबन्धवे ॥ १० ॥
 
नमो निसर्गेति । निसर्गेण विघ्नेभ्यो निष्क्रान्तो यः प्रसादः स एवामृतं तस्य सिन्धुः
समुद्रस्तस्मै । तथा संसार एव मरुर्धन्वा तत्र यः संतापः सम्यक् ताप आध्यात्मिका
धिदैविकाधिभौतिकरूपेण त्रिविधस्तेन तापिता ये आपना आपद्गताः शरणागता वा
तेषां बन्धुस्तस्मै श्रीशिवाय नमोऽस्तु ॥
 
नमः सान्द्रामृतस्यन्दिघनध्वनितशोभिने ।
 
महाकालाय भीष्मोष्मभवग्रीष्मक्कमच्छिदे ॥ ११ ॥
 
नमः सान्द्रेति । कल्पविरमे संहारकारको महाकालः श्रीशिवस्तस्मै नमोऽस्तु ।
किंभूताय । सान्द्रेति । सान्द्रं च तदमृतं कृपामृतं निःश्रेयसरूपं वा स्यन्दत इति तादृशं
यवनितं शब्दो भक्ताभयदानाय प्रसादवाक्यं तेन शोभत इति तादृशाय । तथा भीष्मो
भयावह ऊष्मा यस्य तादृशश्वासौ भवः संसार एव ग्रीष्मो निदाघस्तेन यः क्लमः खेदस्तं
 
Digitized by Google