This page has been fully proofread once and needs a second look.

२९४
 
काव्यमाला ।
 
येन व्यधा मुखमखण्डसितांशुकान्तं
 

देव्या वपुश्च पुलकोच्छुछ्वसितांशु कान्तम् ॥ ३९ ॥

 
स्वामिन्नुदारघनसारतुषारहार-

कह्लारशारदनिशारमणोपमेन ।

तापं तमश्च विषमं जहि मे सहेल-

मुल्लासितेन हसितेन सितेन तेन ॥ ४०॥ (युगलकम् )
 
[^१]
 
हे स्वामिन्, दिव्यं लोकोत्तरं धृतोऽमृतरसो येन तत्तादृशं च गिरि वाण्यां सानु -

कम्पं सहानुकम्पया कृपया वर्तते यत्तत्तादृशं रूपं निजं प्रदर्श्य गिरिसानुकम्पं गिरेः

प्रकृतत्वाद्धिमाद्रेः सानूनि शिखराणि तेषां कम्पं विदधत्कुर्वेस्त्वं येन विलासहसितेन

देव्याः पार्वत्या मुखमखण्ड: पूर्णो यः सितांशुश्चन्द्रस्तद्वत्कान्तं रम्यं प्रमोदेन व्यधा

अकरोः । तथा देव्या वपुश्च पुलकै रोमाञ्चैर्हर्षोद्गतैरुच्छ्छुसितोंवसिंतोऽशुकान्तो वस्त्रप्रान्तो य
स्मि

स्मिं
स्तादृशं व्यधास्तेन विलासहसितेनेति प्राग्वद्योजना । घनस्येव सारो यस्य शैत्याद्ध-

नसारः कर्पूरम् । 'कस्य जलस्य हार इव । शोभाकरत्वात् । पृषोदरादित्वे कहाह्रारम्'

इति स्वामी । 'शारदं शुक्लं चैतत्' इति च । रायमुकुटीकारस्तु 'के जले ह्लादते सुखं

तिष्ठतीति नैरुक्ते । दकारस्य रेफे कहाह्रारमिति पञ्चिकादयः । सौगन्धिकं तु कहारम् ।
ह्रारम् ।
सौगन्धी इति रक्तपुष्पस्य' इत्याह । हे स्वामिन्, उदारो महांश्चासौ घनसारः कर्पूरम् ।

तुषारो हिमम् । हारो मुक्ताहारः । कहाह्रारः शारदं शुक्लं जलजम् । शारदनिशाकरः श-

रत्पूर्णेन्दुः । तैरुपमा यस्य तत्तादृशेन । सहेलमुल्लासितेनोद्घाधाटितेन सितेन धवलेन तेन

इसितेन विलासहसितेन मे मम वराकस्य तापमाध्यात्मिकाधिदैविकाधिभौतिक भेदेन

त्रिविधमेव संतापं तथा तमोऽविद्यापर्यायमज्ञानमेव तमो ध्वान्तं विषमं कठिनं जहि

दूरीकुरु ॥
 

इदानीमेतत्स्तोत्रं विंशमुपसंहरमान्नाह-

 
सहस्रचरणं रविविं नयनपङ्कजान्तः स्थितं
 

सहस्रनयनं हरिं चरणपङ्कजान्तः स्थितम् ।

विमृश्य धृतविस्मयां भगवतीमवेक्ष्योद्गतं

प्रभोरभिमताप्तये हसितमस्तु शर्वस्य मे [^२]॥ ४१ ॥
 

 
अत्र वृत्ते प्रभोः परमेश्वरस्य स्वातन्त्र्यं वर्णयति कविः । यथा सहस्रं चरणाः पादा

रश्मयो यस्य स सहस्रचरणस्तादृशं रविं सूर्यं विभोर्नयनपङ्कजान्तःस्थितिं नेत्रपद्मान्तः-

स्थितिर्यस्य स तादृशं विमृश्य । अत्र पादशब्दार्थे चरणशब्दस्य नेयार्थत्वं भक्तिविषये न

 
[^
]. 'युगलकम्' क-पुस्तके नास्ति.
[^
]. 'वः' ख.
 
Digitized by Google