This page has not been fully proofread.

२९०
 
काव्यमाला ।
 
तपसा प्रसादमानयसि प्रसन्नं संपादयसीत्यप्रे कुलकान्ते 'सा त्वं' इत्यनेन संबन्धः ॥
नोञ् द्विकर्मकः ।
 
इतः परं वृत्तषट्के शब्दश्लेषोक्त्या मिषेण स्वात्मानमुद्दिश्यापि भगवतो व्याज तरुणव-
णिरूपस्य पार्वतीं प्रत्युक्तिः -
 
दुर्वारदुर्गतिनिकारकदर्थ्यमान-
मालोक्य लोकमखिलं विपुलाशयेन ।
सद्यः कृतं कनकवर्षणमिन्दुकान्त-
वर्ष्मात्विषा परमकारुणिकेन केन ॥ ३० ॥
 
दुर्वारा दुर्निवारा या दुर्गतिः कालकर्णी तया कदर्थ्यमानं पीड्यमानमखिलं लोकम-
थिंजनमालोक्येन्दुवत्कान्ता रम्या वर्ष्मत्विद् देहकान्तिर्यस्य स तादृशेन परमकारुणि-
केनातिकरुणावता विपुलाशयेनोदारचित्तेन केन कृतिना सद्यस्तादृशार्थिजन विलोकना-
नन्तरमेव कनकवर्षणमव्युच्छिन्नं कनकदानं कृतम् यं धन्यं तपसा प्रसन्नं संपादयसि ।
अथ च स्वमुद्दिश्य व्याजतरुणवर्णरूपस्येश्वरस्योक्तिः–
दुर्वारविपदपमानकदर्थ्यमानम-
खिलं सर्वे लोकमौचित्यान्मरुत्तनृपपुरवासिनं लोकमालोक्येन्दुश्चन्द्रः कस्य शिरसोऽन्ते
यस्यास्तादृशी इन्दुनार्धचन्द्रेण कान्ता रम्या वा वर्ष्मत्विड् देहप्रभा यस्य स तादृशेन वि
पुलाशयेन परमकारुणिकेन निमेषमात्रेणापि त्रिजगदुद्धारकारिणा केनार्थान्मया मां
विना केन वा मरुत्तनृपपुरे कनकवर्षणं सप्ताहोरात्रावधि हेमवृष्टिः कृता । अतो जाने
मामेव तपसा प्रसन्नं संपादयितुमिच्छसीत्यर्थः ॥
 
गायन्ति कस्य विषदं विषमोग्रकाल-
संरुद्धशक्ति शरणागतरक्षणोत्थम् ।
द्वन्द्वानि नन्दनसदामपदानमिन्दु-
धौतासु कौमुदमहोत्सवयामिनीषु ॥ ३१ ॥
 
हे गौरि, विषम उच्चावचं वदन्नुप्रो भयावहो यः कालस्तुरीययुगकालः कलिर्विप
त्कालो वा तेन संरुद्धा शक्तिर्येषां ते तादृशा ये शरणागता याचकजनास्तेषां सम्यग्र-
क्षणार्थ विषदं निर्मलमपदानं महादानोत्थमद्भुतं कर्म इन्दुना पूर्णचन्द्रेण धौतासु धव-
लीकृतासु कौमुदमहोत्सवयामिनीषु 'कुं भूमिं मोदयति पालनेन कुमुद्विष्णुस्तस्यायं प्रियः
कौमुदः कार्तिकः । तथा च नारदपुराणे - 'कौमुदस्य तु मासस्य या सिता द्वादशी
भवेत् । अर्चयेद्यस्तु मां भक्त्या तस्य पुण्यफलं शृणु ॥" इति । तथा महाभारतेऽपि-
कौमुदे शुक्लपक्षे तु योऽन्नदानं करोति हि । स संतरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥"
इति समयप्रदीपे धर्मशास्त्रनिबन्धे । महानुत्सवो यासु ता महोत्सवास्तादृश्यो यामिन्यो
रात्रयः । कौमुदकस्य कार्तिकस्य महोत्सवरात्रिषु कस्य धन्यस्यापदानं नन्दनसदां दे-
Digitized by Google