2023-10-19 15:16:39 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
२८५
ङ्मुखस्य भयं दातुम्, भीरोः कातरस्याशरणस्याभयं दातुं क्षमं समर्
यत्कालकूटकवलीकरणप्ररूढ-
नीलिम्नि कण्ठपुलिने विमलं निलीनम् ।
नीरन्ध्रनीरभरमेदुरमेघखण्ड-
लग्नेन्दुमण्डलविडम्बनमातनोति ॥ १५ ॥
तत्तव इसितं पुनः किंभूतमित्याह–कालकूटस्य विषभेदस्य कवलीकरणेन निगलनेन
प्ररूढो नीलिमा यस्मिंस्तादृशे तव कण्ठतटे निलीनं लग्नं विमलं स्वतो धवलं नीरन्ध्रो
घनः नीरभरेण मेदुरो यो मेघखण्डस्तत्र लग्नं यदिन्दुमण्डलं तस्य विडम्बनं स्पर्
यत्तव इ
यत्तव हसितमातनोति विस्तारयति ॥
इतः परं भगवद्धसितमहाकुलकमध्ये भगवत्याः पार्वत्याः स्वप्नादेशवर्णनं श्लोक
गर्भकुलकमाइ -
ध्यायन्त्यनन्यहृदया हृदयाधिनाथ-
मद्य क्षपामगमयं सखि कल्पकल्पाम् ।
प्राणेशसंगमनिमित्तमथ प्रभाते
निद्रा सखीव मम संमुखमाजगाम ॥ १६ ॥
'इत्यादि तीव्रविरह-' इत्यन्तिम
यद्धसितं तव जातमिति संबन्धः । गिरिजा पार्वती श्रीशंभुवियोगेनोन्मदना विरहातुरा
स्वसखीं जयां प्रति स्वप्नोदितवृत्तान्तमकथयत् । हे सखि जये, नान्यस्मिन्हृदयं मनो
यस्याः सा तादृश्यहं हृदयाधिनाथं प्राणप्रियं भगवन्तं शंभुं ध्यायन्ती अद्यास्मिन्वासरे
कल्पकल्पां चतुर्दशभिर्मन्वन्तरैरेकः कल्पः । ईषदसमाप्तः कल्पो यस्यास्तादृशीं कल्प-
कल्पां क्षपां रात्रिमेकामगमयम् । अथानन्तरमस्मत्प्राणेशस्य प्राणप्रियस्य श्रीशिवस्य यः
संगमस्तस्य निमित्तं हेतुभूता । आरोप: । सखी सहचरीव प्रभाते निद्रा मम संमुखमा
जगाम । स्वप्ने कदाचित्प्राणेशसंगमोऽपि भवति ॥
तस्मिन्क्षणे नयनवर्त्मनि जीवितेशः
शंसन्दृशा मधुरयैव मनःप्रसादम् ।
चक्रे पदं मम तमोमुकुलीकृतायाः
स्वैरं समेत्य सवितेव सरोरुहिण्याः ॥ १७ ॥
हे सखि जये, मधुरया सौम्ययैव दृशा दृष्
स्तमसा तमोगुणेन मूर्छापर्यायेण मुकुलितायाः संकुचिताया मम स्वैरं स्वेच्छया स्वत
Digitized by Google